पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"न्तास्तु द० । पालकाप्यमुनिचिरचितो- वनं प्रस्थापयेत्तं तु न तस्मै प्रतिकारयेत् ॥ उन्मार्गगमने सूची दोषानुत्पादहून् ॥ २४ ॥ व्याशदश्वास्प जायन्ते यास्ता निगदतः शृणु || शोफौऽस्य कूर्मसंस्थानो मांसं दूषयते यदा ॥ २५ ॥ मांसधावनतुल्पस्तु श्री (स्त्रा) वश्चास्य प्रवर्तते || श्रो (लो) तसा प्रक्षरत्युग्रं श्रो(स्रो)तः संदूषयेचदा ॥ २६ ॥ व्यापत्संजायते नेत्रे दूषिते नत्रबन्धने || वेदना गद्गदत्वं च स्नापुच्छेदे प्रजायते ॥ २७ ॥ यवनिकाथ तुल्पस्तु भा (स्त्रा) वस्तस्य प्रवर्तते || करकर्णास्यसंतप्तः शिराः संदूषयेद्यदा ॥ २८ ॥ श्रा (स्त्रा) वो माञ्जिष्ठतुल्यो वा रक्तो वाऽथ प्रवर्तते ॥ वैकल्यं जायते चास्य प्राणैर्वाऽपि प्रयुज्यते ॥ २९ ॥ [ ३ शमस्थाने- अतोऽयं रक्षयेद्राजन्नुन्मार्गगमनाद्भिषक् ।। सद्यः क्रियामथोत्सृज्य मेत्वाऽवस्थां च पीडितः ॥ ३० ॥ सद्यःक्षतविधानोक्कां क्रियां तस्येह कारयेत् || शोफस्योपशमं दृष्ट्वा वेदमापास्तथैव च ॥ ३१ ॥ आरभेत्स(त) ततो दन्तं पूर्वोक्तेनैव कर्मणा || मन्दोष्मा जायते शोफो वेदना स तथा भवेत् ॥ ३२ ॥ सम्पक (ला)वसमे सूच्या: वेदश्चैवोपजायते || अत्यर्थं च यदा सूची दन्तं नागस्य कर्षति ॥ ३३ ॥ तदा मुखं न लभते भज्यते वा न संशयः ॥ तत उत्सृज्य तां सूची पुनः सम्पप्रवेशयेत् ॥ ३४ ॥ पूर्वोदित विधानेन व्यापत्तिर्न भवेद्यथा || ॥ ३५ ॥ 00000000000000000000000000 11 इत्युको भूमिपालेन पालकाप्पस्वतोऽब्रवीत् ॥ ३६ ॥ यष्टिदन्तीः सदन्ताश्च प्रशलाकास्तथाऽपरे || राजिदन्ता ग्रन्थिदन्ताः पर्वदन्तास्तथाऽपरे ॥ ३७ ॥ १ ख. सत्त्वावस्थां । २ ख. उत्सृजतां । ३. पूर्वोद्दिष्ट । ४ क. ख.