पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिंधिरचितो- अक्कीबो दारुणो भूत्वा त्वरमाणो जितेन्द्रियः || सूतिकारक्षणार्थं तु निःशेषं निर्हरेत्तु तम् ॥ १४ ॥ यदि वाऽपि विशल्पोऽयं जरायुर्न प्रमुच्यते तत्र लागलकीकन्दं पानमस्यै प्रदापयेत् ॥ १५ ॥ एलागुडसमायुक्तं न चेदेतेन सिध्यति || ततः पूर्वोक्तविधिना हस्तैनैव तु निर्हरेत् ।। ऋविमृश्य नारीगभं च तस्यास्तमपंसंहरेत् || • उपाचरेद्विशल्यां च सूतिकाविधिना भिषक् || इति श्रीपालकाप्ये इस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने मूढग- भोपनयनं नाम त्रपत्रिंशोऽध्यायः ॥ ३३ ॥ अथ चतुत्रिंशोऽध्यायः । इदमन्यत्प्रवक्ष्यामि शल्पभूते चिकित्सितम् || प्रशस्ते तिथिनक्षत्रे मुहूर्ते करणे तथा ॥ १ ॥ कृत्वा सामान्पयज्ञं तु ततो दन्तमुपाचरेत् || शोलाऽवश्यं भवेत्कार्पा जलाध्पा (भ्या) से तु शीतले ॥ २ ॥ निवाता कुसुमाकीर्णा द्रव्योपस्करसंभृता || प्रमाणेनोत्तमं स्तम्भं निखातं चात्र कारयेत् ॥ ३ ॥ हतयश्च परिश्रा (स्त्रा) याः शरीरे वारिपूरिताः || घृतेन शतधौतेन कषायै: शीतलैस्तथा ॥ ४ ॥ लेपयेचास्य वदनं पटेनाऽऽच्छादयेत्ततः || दना च सघृतेनैनं शाल्पभ्रं भोजयेद्विपम् ।। ५ ।। पूर्वोक्त पोदशभिर्बंधी पत्तेर्म तव्रजम् || | वत्सादन्ता कृतिमुखा जलौकः पृष्ठसंनिभाः ॥ ६ ॥ द्वात्रिंशदकुलापामा लोहसूचीस्तु कारयेत् ॥ ताभिः' संवेष्टयेहन्तं विवृताभिरथाङ्गुलम् ॥ ७ ॥ दन्त (वे)ष्टानुसारेण ततस्ताः कुशलो भिषक् || नोभता न चावनता न च पार्श्वगता नृप ॥ ८ ॥ [ ३ शल्यस्थाने-:-

  • इदमर्धम् 'एलागुड' - इत्यतः प्राक्कपुस्तकेऽस्ति ।

- १ क. परं ह° । २ क. शाल्या | ३ क. वातेन । ४ क. "यात्तं मत° ।