पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ मूढगर्भापनयनाध्यायः ] हस्त्यायुर्वेदः + अथ त्रयविंशोsध्यायः । परापरज्ञं तत्वज्ञं वेदवेदाङ्गपारगम् || पालकाप्यं महात्मानं रोमपादः स्म पृच्छति ॥ १ ॥ कथं व्यापद्यते कुक्षौ मूढगर्भः कथं भवेत् || लक्षणं मूढगर्भाया गर्भनिर्हरणं तथा ॥ २ ॥ श्र (स्त्र) वर्ण लपनं चैव वक्तुमर्हसि (ति) तद्भवान् || एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ विषमशय्पान्यशनैर्व्याधिभिश्च क्षुधा तथा ॥ अतियानातिभाराद्वा लङ्घनप्लवनादपि ॥ ४ ॥ वातसूत्रपुरीषाणां धारणादभिघातनात् || उपद्रवान्मनस्तापात्कुक्षौ गर्भो विपद्यते ॥ ५ ॥ आचतुर्थाच्च मासाश्व रक्तं श्र ( स्त्र ) वति संनिभम् || ऊर्ध्वं संघातभूतस्तु पतेदासप्त मादपि ॥ ६ ॥ यथापर्यागतं काले फलं वृत्तात्प्रमुच्यते ॥ एवं विमुच्यते गर्भस्तन्तुमुक्तश्च जापते ॥ ७ ॥ पूर्वोक्तकारणैर्वाऽपि यस्याः कुक्षौ विपद्यते ॥ मृतगर्भा तदाऽत्यर्थ पूतिमूत्रपुरीषिणी ॥ ८ ॥ पूतिनिःश्वासिनी क्षामा नै चाऽऽहाराभिलाषिणी ॥ दुर्मना दुर्मनस्का च गुरुप्राणा च हस्तिनी ॥ ९ ॥ विपन्नमत्स्यगन्धा वा मृतगर्भेति तां विदुः ॥ धर्मार्थं च यशोधं च मित्रार्थं च भिषग्वरः ॥ १० ॥ भर्तुत्वानुमतेनास्या गर्ने शल्पं तु निर्हरेत् || सर्पिषा कल्कमिश्रेण शाल्मल्या धन्वनस्य च ॥ ११ ॥ दक्षिणं करमभ्यर्च्य पोनिद्वारं च सर्वशः ॥ विश्वासयित्वा सर्वस्वं पत्रपित्वा च हस्तिनीम् ॥ १२ ॥ प्रवेश्य हस्तं योनौ तु गर्भमार्गेण वा हरेत् ॥ ऋजमार्गेण नाssगच्छेत्तं तु शस्त्रेण निर्हरेत् || छित्त्वा तथाऽऽनुपूर्व्येण तस्याङ्गानि पृथक् पृथक् ॥ १३ ॥ १ क. नवाहाराविभाषि° । २ क. भर्तुः स्वभिम° | ३ ख. ॰ल्यं मुनि॰ ।