पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो--- देशे प्रशस्ते आतं तु प्रशस्तं ग्राहयेडमम् || मुष्ककं मध्ययवसं कोण्डशस्तं प्रकल्पयेत् ॥ २ ॥ अनुकंदाहयित्वा तु तिलैनालेन संमितम् || तद्भस्म परिनिर्वातं सुनिगुप्तं निधापयेत् ॥ ३ ॥ गोगजा श्वस्वरमूत्रैरालोङा विधिवद्भिषक् || परिश्रा (सा) व्य च तद्भस्म सप्तकृत्वः पुनः पुनः ॥ ४ ॥ परिश्रु (त्रु)तं तु तं क्षारमापसे भाजने पचेत् || पञ्चभागावहीनं तु तत्र वापं समाचरेत् ॥ ५ ॥ सर्वाचिका सुधाचूर्ण यवक्षारो विडं तथा ॥ कासीसं शङ्खचूर्ण च तथा सौराष्ट्रिकामपि ॥ ६ ॥ चूर्णीकृत्यैतदावापं पच्यमाने विनिक्षिपेत् || दर्ग्या च घट्टपेत्सम्यग्यावर्विप्रलेपनम् ॥ ७ ॥ उत्तार्य स्थापयेतं ततो वैद्यः प्रयोजयेत् || त्रणा येऽल्पव्रणा राजन्दुष्टमांसचितांश्च पे ॥ ८॥ सात्रावा नाडिका जन्तोः कृमिदुष्टाश्च ये व्रणाः ॥ कण्डूमन्तः प्रदुष्टाश्च ये च केशाः प्रकीर्तिताः ॥ ९ ॥ वातिकाः पैत्तिकाश्चापि श्लैष्मिकाश्चापि ये व्रणाः || क्षारेणानेन साध्यास्तु यथायोगं भिषग्जिता ॥ १० ॥ गम्भीरानुशया पे च व्रणास्ते राजसत्तम || मुरा सौवीरकं चापि व्रणमक्षालनं हितम् || इत्ययं क्षारयोगस्तु पालकाप्येन कीर्तितः ॥ ११ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थान एकत्रिंशः क्षाराध्यायः ॥ ३१ ॥ अथ द्वात्रिंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ भने कतिविधं दृष्टं भगवन्ब्रूहि तत्त्वतः || १ || एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शरीरे पूर्वमुक्तानि पानि चास्थीनि दन्तिनाम् ॥ २ ॥ १ ख. काण्डशखं । २ क. 'लताले° | ३ क. नुगता ये| [ ३ शस्यस्थाने-