पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ मग्नचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । अस्थनां तेषां प्रवक्ष्यामि यथावद्भङ्गकारणम् || पतने ह्यवपाते च समरेऽमिहतस्य च ॥ ३ ॥ स्खलनवंशनावेधैः पतनैरपि दन्तिनाम् ॥ नागानामभिघातैर्वा भज्यन्तेऽस्थीनि सर्वशः ॥ ४ ॥ तेषां नामापि वक्ष्यामि भनानां मनुजाधिप || निष्पिष्टमय विश्लिष्टं तथा प्रक्षिप्तमेव च ॥ ५॥ तिर्यविक्षप्तमतिक्षिप्तं मुक्तकाण्डं च पद्भवेत् || स्थापितं जर्जरीभूतं चूर्णितं मथितं च्युतम् ॥ ६॥ मज्जानुजातं मथितं भमं चैव तथा स्मृतम् || त्रयोदशविधं त्वेवं भग्नं भवति दन्तिनाम् ॥ ७ ॥ यथावदनुपूर्वेण कीर्तितं ते मया नृप || पालकाप्यवचः श्रुत्वा ततः प्रोवाच पार्थिवः ॥ ८ ॥ तत्र यच्छिन्नभिन्नं च स्फोटितं मोटितं तथा ॥ त्वङ्यांसममृतं चैव स्थानभ्रष्टं च यद्भवेत् ॥ ९ ॥ कथं तदभिजानीयात्काण्डमुक्तं तथैव च ॥ एतन्मे पृच्छतः सर्व भगवन्वक्तुमर्हसि ॥ १० ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् || नातिमात्रं भवेच्छोफो वेदना च न शाम्पति ॥ ११ ॥ अस्थिस्थाने स्थितं दृष्ट्वा निष्पिष्ट इति तं विदुः ॥ यः संधिदेशे श्वयथुर्यदा वा स्याब्रुजाऽन्वितः ॥ १२ ॥ एभिर्लिङ्गैर्महाराज विद्याद्विश्लिष्टमेव तु ॥ निवृत्तो विषमः संधिगत्रदेशे पथा भवेत् ॥ १३ ॥ वेदना वर्धते वाऽपि तथा सुत्क्षिप्तमादिशेत् || यद्वै पार्श्वगतं स्थानात्तिर्यक्क्षतमिति स्मृतम् ॥ १४ ॥ अतिक्रान्तं भवेत्संधिं तद्वा निक्षिप्तमुच्यते ॥ वेदना शूनभावश्च केवलं विच्युते सदा ॥ १५ ॥ मथितं पृथुलं विद्धि चूर्णितं तु महारुजम् || स्फालितं स्फटितं नाम जर्जरं जर्जरीकृतम् ॥ १६ ॥ वेदना परिशोषश्च भृशमस्योपजायते ॥ सशल्यमिव चाssध्मातं सरुजं जर्जरं तु पत् ॥ १७ ॥ १ क. ख. त्क्षिप्यमा ।