पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ 'पालकाप्यसुनिविरचितो= [१ शस्यस्थाने- स्थिरा मृद्वी च कर्तव्या व्रणानामेषुणी भवेत् ॥ वृत्ता गण्डूपदसुखी प्रमाणे त्रिंशदङ्गुली ॥ ११० ॥ सुवर्णरूप्यताम्राणामायसी शृङ्गजाऽपि वा । दन्तास्थिवेणुदारुणापेषणी दारुणा भवेत् ॥ ११ ॥ एते त्वष्टाविह नेपा व्रणस्योपक्रमाः पृथक् । आपस संखश्रिता योनिं शृणु चैषामुपक्रमम् ॥ १२ ॥ यो न गच्छपशमनं स्व(व)पथुः प्रविलायनैः ॥ तस्य विश्र(ना)वणं कार्यं भवेस्पकस्य भेदनम् ॥ १३ ॥ दालनं विषमे पाके बहुलौष्टस्य लेखनम् ॥ उद्गमस्य कष्टस्थस्य सर्वत्राऽऽच्छेदनं हितम् ॥ १४ ॥ यथायोगं तु कर्तव्यं गतेरन्वेषणं व्रणे ॥ द्विविधस्प तु शरूपस्य यजेराइरणं भवेत् ॥ ११५ ॥ सूच्या संजीवनं कार्यं तत्र भागेषु दन्तिनाम् । दारितानां व्रणकरैः सद्यः सरुधिरे व्रणे ॥ १६ ॥ सुखं सुतिर्यगूदे वा भिषगस्थिगतं तथा । सिरामर्माभिघाताद्वा प्रमादात्र निपातयेत् ॥ १७ ॥ यस्तु यत्रशरैर्वाऽपि दन्तैर्वा प्रतिहस्तिनाम् ॥ स्याद्रणच्छिद्रपिशितं मर्म वा किंचिदाश्रितः ॥ १८ ॥ तस्मास्मच्छबपिशिते कार्यं कार्पवशाद्भवेत् । उन्मार्गच्छेदनं वैचैर्मर्मसंरक्षणाङ्गणे ॥ १९ ॥ इत्येते शास्रनिर्दिष्टा व्रणसिद्धावुपक्रमाः । 4 -- आयसीमभवा राजन्कार्फ नानाविधात्मकः ॥ १२०॥ शत्रुकर्मणि निर्मुक्ते बडिममयी क्रिया । व्रणशान्तिर्भवेत्कार्यं यथोक्ता यज्ञकर्मणि ॥२१ ओषधीसंश्रिता योनिः पृथक्शोधनरोपणे ॥ इमे विशषा विनेयास्त्वष्टं शास्रविनिश्चयात् ॥ २२ ॥ वर्तिः कषोपः कश्कश्च घृतं तैलं रेसक्रिया । शृणं धूपनमित्याहुर्विभागाष्टमं पदम् ॥ २३ ॥ १कमता । २ क. वंशश्छेद°। ३ क. 'च्छिन्नपि°। ४ ख. निर्दिष्टे । १ क. पायकरकस्य धृ°। ६ क. रसक्रिये।