पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्वितीयाध्यायः ॥ दस्खरैर्वेदः । ३५७ तत्र जिल्ह्यातलसमः पझाभो लाजगन्धिकः ॥ व्रणः शुद्धोऽभिविनेयो व्रणोपद्रववर्जितः ॥ १६ ॥ व्रणस्वशुद्ध विनेयो यः शुद्धस्य गुणोपपैः ॥ गन्धवर्णाश्र(धाकरैर्विपरीतेः समन्वितः ॥ ९७ ॥ व्यायामं चातिमांसं च यः सर्वे सदैते व्रणः ॥ रोहमार्ग भिषग्विद्यत्रीरुजं निरुपद्रवम् ॥ ९८ ॥ ईषत्संजातरोमाश्चत्वक्सवर्णश्च यो भवेत् ।। एवच्छास्त्रविनिर्दिष्टं संध्ढस्य हि लक्षणम् ॥ ९९ ॥ --::- व्रणस्योपक्रमो ज्ञेयत्रिविधम्निविधारमनः ॥ शोधनं रोपणं चैव सवर्गीकरणं तथा ॥ १०० ॥ तत्राश्रुद्धो भवेत्साध्पः शुद्धे रोपणमिष्यते । संरूढस्याथ कर्तव्या सवर्णकरणक्रिया ॥ १ ॥ उपक्रमस्यापि भवेद्योनिम्निविधलक्षणा । आपसी चौषधी चैव या च निर्वापणाश्रया ॥ २ ॥ आपसी त्विह या योनिः प्रथमा संग्रकीर्यते ॥ शल्यत्रैषणीझच्यस्तस्या भेदश्चतुर्विधः ॥ ३ ॥ तत्र च्छधं च भेषं च लेख्यं विस्रब्यमेव च । दालनं चैव विनेयं कर्म शत्रस्य पञ्चधा ॥ ४ ॥ एषण्याऽन्वेषणं कर्म व्रणावस्थाविकल्पितम् । याः सूच्यत्रिविधाः प्रोक्ताः शश्नाध्याये तु संस्थिताः ॥ १०५ ॥ नागदन्ताकृतिधृता त्रिकोणा चेति निश्चयात् ॥ अस्थ्याश्रितं नागदन्या मांसजं च त्रिकोणया ॥ ६ ॥ त्वक्स्नायुधमनीस्थं च शिराजं चैव वृत्तपा ॥ आहवें सर्वयत्राणां सूच्या सीवनमिष्यते ॥ ७ ॥ वनायुशणद्रव्यैरेभिः संसीवनं भवेत् । वृदिपत्रेण नागानां कुर्याच्छेदनभेदने ॥ ८ ॥ लेखन मण्डलाग्रेण कर्तव्यं दन्तिनां भवेत् । । श्र(मु)र्वाणं पाटनं चैव कुर्याद्वीहिमुखेन तु ॥ ९ ॥ १ क. ‘पच्छमाजा° । २ क. वेच्छोध्यः। ३ क. तु ॥ अस्थिमृ°