पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ ' पालकाप्यसुनिविरपिरो– [३ शस्यंस्थाने इति वातादिभिर्गुष्टः षड्धिः कीर्तितो मणः ॥ व्रणदोषान्प्रवक्ष्यामि यातृदोषकृताश्रुप ॥ ८२ ॥ यदा युनक्ति माती याता कर्मण्यमात्रया । तस्प यातुरविज्ञानाद्यायामादीपते व्रणः ॥ ८३ ॥ व्रणदोषास्तु वक्ष्यन्ते हस्तिवैद्यपराधजाः । भैयथावमयुक्तैश्च शस्राफ़िक्षारभेषजैः ॥ ८४ ॥ अज्ञानाद्वा प्रमादाद् व्रणे वैद्योऽपराध्यति ॥ कामक्रोधभयाद्वाऽपि वारणोऽप्यपराध्यति ॥ ८५ ॥ ततः प्रकुरुते दोषान्व्रणेष्वस्मापराधजान् ॥ अथ दोषान्प्रवक्ष्यामि यातृदोषकृतांस्तथा ॥ ८१ ॥ यदा तुहिम(म)पा नौगं पाता कर्मण्यमात्रया । यस्प यातुरविज्ञानाह्यायामाद्दीर्यते व्रणम् ॥ ८७ ॥ दोषवैद्यमहामात्रैरातुरेण च वर्जितः । यदृच्छयोपपत्रैस्तु दोषेषदृच्छिको व्रणः ॥ ८८ ॥ वृत्ता च चतुरस्रा च द्विविधा योनिराकृतेः । । व्रणानां शास्त्रनिर्दिष्टा विनेया स्यात्समासतः ॥ ८९ ॥ सा च गात्रप्रदेशानां शस्राणं च विभक्तितः ॥ प्रहीणां च वैशेष्याद्विशेषाल्लँभते बहून् ॥ ९० ॥ यथा रोगा न जायन्ते वनेषु वनचारिणाम् । वनानुचरिताध्याये तदस्माभिः प्रकीर्तितम् ॥ ९१ ॥ निसर्गारसाम्यतः पीते जले पञ्चप्रमोथतः ॥ विना वैवैः प्ररोहन्ति द्विरदानां वने व्रणाः ॥ ९२॥ शुषिरं मृदु चैतेषां मांसं मेदःसमन्वितम् ॥ तेनैषामीषदुन्मृष्टा व्रणाः सर्पन्ति सेर्वतः ॥ ९३ ॥ कोशवन्तश्च जायन्ते पायसो(शो)वन्तिनां व्रणाः ॥ स पुनर्वक्ष्यते हेतुर्दन्तनाडीचिकित्सिते ॥ ९४ ॥ । =:O: शुद्धश्चैवाऽप्यशुद्धश्च संढश्चैव सर्वतः । त्रिविधस्तु व्रणो ज्ञेयो विकृतोद्मदादजः ॥ ९५॥ १ क. अथ याव° । २ क. नागमापातात्कर्मम° । ३ ख. व्रणः । ५ क. गत्सितः पीतिज° । १ क. 'मादतः। १ क. सर्वशः