पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • द्वित्रगीयाध्यायः ] : इस्त्यायुर्वेदः । । ३५९

बाल्कॅन्द्रधनुर्बणैः शिखिकण्नभोऽपि वा । व्रणो यः सोऽचिकिरस्पः स्वैरक्षमेद्यत्र न च क्रिया ॥ ६८ ॥ व्रणे शक्यं तु विज्ञेयं द्विविधं शात्रनिश्चयात् ॥ शारीरं चैव बालं च तस्य वक्ष्यामि लक्षणम् ॥ ६९ ॥ तृणकाष्ठायसादीनि वाचं शक्यं व्रणाश्रयम् । शरीरं वस्थिपूयासृङ्मांस्रस्नायुशिराश्रयम् ॥ ७० ॥ दोषो यौता भिषकैव यदृच्छया च मतङ्गजः । पश्चैव पठिता राजन्व्रणोपद्रवपोनपः ॥ ७१ ॥ तत्र तावमवक्ष्यामि प्रथमं क्रमयुक्तितः ।। गन्धवर्णस्रवाकारैर्वातादिभिरुपद्रुतान् ॥ ७२ ॥ तत्र विण्मूत्रबस्तीनां सगन्धः परुषः कृशः । अभूतकृष्णश्र(स्रा)वश्च स्याद्व्रणः पवनातुरः ॥ ७३ ॥ कहारिद्रकाचाभः शिखिकण्ठप्रभोऽपि वा । व्रणस्तद्वर्णानिस्रवः सदोष्णश्चैव यो भवेत् ॥ ७४ ॥ कषायो गैरिकनिभः प्रस्रावो यः सवेदनः ॥ तिक्ताम्लकुणपैर्गन्धैर्मुक्तः पित्तातुरो भवेत् ॥ ७५ ॥ w()नः स्तब्धो गुरुः शीतः सुप्तोऽन्तपिटकाञ्चितः ॥ यथाम्बुपिच्छिलस्रावी पूयं वा यः परिस्रवेत् ॥ ७६ ॥ दूयते बहलोष्णश्च कण्डूमान्सपरिग्रहः । कपोतपाण्डुवर्णाभो यश्च स्यातुल्यगन्धिकः ॥ ७७ ॥ विपत्रमत्स्यमांसानां स कफेनाऽऽतुरो व्रणः ॥ कुलथवणं रक्तं वा यः स्रवेद्धहुवेदनः ॥ ७८ ॥ दूयते दबते चैव प्रस्रवेद्भरिकोपमम् । रक्काभं संस्रवेद्वित्रं स्याद्व्रणः शोणितातुरः॥ ७९ ॥ दोषाणां दोषयोर्वाऽपिं यथास्वं दोषलक्षणैः ॥ विनेयः संनिपातेन दन्तिनां दूषितो व्रणः ॥ ८० ॥ शृङः शीतो मृदुश्चैव वसामर्जापरिस्रवः ॥ पक्षिनीडसुगन्धिश्च स्याद्व्रणो मेदसाऽऽतुरः ॥ ८१ ॥ १ क, °स्यात्क्रमेद्यत्र च विक्रियाम् । व्री । २ क. याति । ३ ख.°पगः । । । ४ क शान्तो ।