पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(1 शामल पालकाप्यमुनिविरचितो स्यात्तु वेदनया युक्तो विशेषान्मभैलो ॥ अॅणः स्रोतांसि यानि यान्भावान्प्रस्रवन्तीह दन्तिनाम् ॥ ५४ ॥ तेषु व्रणविभिन्नेषु स एव स्त्रवति स्रवः ॥ द्विविधं स्यादधिष्ठानं व्रणानां प्रविभागतः ॥ १५ ॥ विनेयं दुरधिष्ठानं स्वास्वधिष्ठानं तथैव च ॥ तत्र तावभवक्ष्यामि दुःखाधिष्ठानमादितः ॥ ५६ ॥ हैस्ते भर्मश्च कष्ठे च धमनीष्वथ संधिषु । सिराम्नाय्वस्थिषु तथा दुरधिष्ठानजा व्रणाः ॥ १७ ॥ स्वाधिष्ठानास्तु शेषेषु विज्ञेया वस्तुषु व्रणाः ॥ दुःखाधिष्ठानहेतूंश्च प्रवक्ष्याम्यत उत्तरम् ॥ ५८ ॥ तत्रोपद्रवबाहुरुपादुःखो मर्माश्रितो व्रणः ॥ सतताभ्यवहारेण दुःखः स्याद्धमनीव्रणः ॥ १९ ॥ अमृक्त्रुतेः शिराजस्तु चलनारबंधिदेशजः ॥ स्वकर्मविक्रियाभाबाहुःखः स्याद्धस्ततो व्रणः ॥ ६० ॥ नायुजालाकुलभयाहुःखः नाय्याश्रयो द्वेणः ॥ कोष्ठजो दुश्चिकित्स्यः स्यात्समानानिलदूषणात् ॥ ६१ ॥ अस्थिजेः नेहमांसाभ्यां रहितो नोपरोहति ॥ मज्जातिस्रवणादुःखो भवेन्मज्जाश्रयो व्रणः ॥ ६२ ॥ व्रणस्य त्रिविधस्त्वात्मा शाश्वतः संवैवक्ष्यते ॥ श्वचिकिरयोऽचिकिरस्पश्च दुश्चिकित्स्यश्च रूक्षणैः ॥ ६३ ॥ तत्र पद्मपलाशाभः स्वकृतलजगन्धिकः । सुचिकिस्पः स्वाधिष्ठानो व्रणोपद्रववर्जितः ॥ ६४॥ यस्तु वातादिभिर्देवैर्दूषितः कठिनो महान् ॥ स शरूपविषकोशाद्भिसंस्थानः स्थानदोषवान् ॥ ६५॥ अतिस्थूलं कृशं वाऽपि यो गजं समुपाश्रितः । परुषः कठिनः कृष्णो दुश्चिकिरस्थः स उच्यते ॥ ६६ ॥ दुश्चिकित्सित रूपस्य यो लिनैरन्वितो व्रणः । अनिदैश्वमशस्तैश्च गन्धैर्यश्च समन्वितः ॥ ६७ ॥ १ क. 'सि योनिजान्भा° । २ ख. हस्तम° । ३ क. °ठेषु ध° । ४ क. भवेत् । १ क. °जः नायुमां° । ६ क. प्रचक्षते । ७ क. °तिर्वाज°। . 4 क °न् । शल्यविषमको° ।