पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भणीयध्यायः ॥ हस्त्यांॉयुर्वेद की १२ इति दाहारिमका योनिरशशेषेण प्रकीर्तिता ।। इति भुणानां निर्दिष्टा योनिम्निविधलक्षणा ॥ ४० ॥ अत ऊध्र्वमधिष्ठानं प्रवक्ष्याम्यष्टलक्षणम् । स्वमांसस्रायुधमनीशिरामज्जास्थिसंधयः ।। ४१ ॥ अधिष्ठानानि जानीयाद्रणानां शास्रनिश्चयात् ॥ एतेषां त्रणवस्तूनामष्टानामपि लक्षणम् ॥ ४२ ॥ यैः आ(लावैर्युज्यते ज्ञानं तान्वक्ष्याम्यनुपूर्वशः । लवस्तु द्विविधो ज्ञेयः शुद्धो दुष्टश्च भूमिप ।। ४३ ॥ तत्र दोषन्वितो दुष्टः शुद्धो दोषविवर्जितः । स तु वस्तुविशेषेण चतुर्विंशतिलक्षणः ॥ ४४ ॥ पैठ्यते तस्य वक्ष्यामि विज्ञानं शास्रनिश्चयात् ॥ शुक्छ। कृण्णोऽथ हारिद्रः श्यामो मञ्जिष्ठ एव च ॥ ४५ ॥ कषायस्तैलसंकाशो घृताभः फेनसंनिभः । पूयविण्मूत्रमस्तिष्कैशैरश्रुतवसाजलैः ॥ ४६ ॥ मांसधावनमूषामो यवनिष्क्वथसंनिभः ॥ तिलकरत्कनुरागंजमेदवणंऽथ पिच्छिलः ॥ ४७ ॥ चतुर्विंशतिरित्युक्ताः स्रवा विविधलक्षणाः । पिच्छिलो विशदो वाऽपि स्रावः स्वच्छः प्रवर्तते ॥ ४८ ॥ व्रणादीस्मास विज्ञेयो दन्तिनां वग्गतो व्रणः ॥ माँसधावनपूषाभः स्त्रावो मांसगतो भवेत् ॥ ४९ ॥ मञ्जिष्ठाषुक्कषायाणां स्रवस्तुल्यः सिराश्रयात् ।। यवनिष्कथसदृशः स्रवः नाय्वत्रिताङ्गणात् ॥ ५० ॥ शृङ्भः पिच्छिलरुपश्च भवेत्संधिगताद्रणात् ।। धमनीभ्यः प्रस्रवति जलफेनसमप्रभः ॥ ५१ ॥ तुषारहारिद्रनिभः स्रावः स्यादस्थिजा।द्रणात् । तिककभस लाभो वा सचन्द्रकः ॥ ५२ ॥ मष्यामिश्रः स्रवेधापि व्रणान्मज्जसमाश्रयात् ॥ मर्मणो यस्य यत्स्थानं स्रावस्तत्र तदात्मकः ॥ ५३ ॥ १ कः तु दोषवि। २ क. पच्यते । ३ क. ‘कसीर°। ४ क. मज्जामे° । १ ख, °यस्य स वि° । ६ क . °स्वाश्रयाद्र° । ७ क . °रिद्रांनलः ख° ।