पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ प्रदेशज्ञानाध्यायः ] रस्त्यायुर्वेदः । चतुर्विंशतिरित्युक्ताः शिरलः क्रमशो मया । पथावदनुपूर्वेण प्रदेशा हस्तिनामिह || कर्णयोः कर्णाग्रे कर्णपर्वतौ । कर्णपोरधस्तात्माकर्णी कर्णमध्ययोः । तयोः पर्यन्तौ मध्यकर्णी । कर्णपोरघस्तात्कर्णपाली । कर्णयोर्बहिर्बहिष्कर्णी, अन्तरेऽ- न्तरकर्णौ कर्णपर्वतौ । कर्णयोः कर्णपिञ्जूषो । कर्णावतेप योः कर्णपिञ्जको । कर्णावर्तपार्श्वपार्श्वयोः कर्णपञ्जको । अधस्तात्कर्णसंधी | ततः श्रोत्रे | श्रोत्रपा- वयोवतालके कर्णचूलिके कर्णपिप्पल्यावुद्यानवत्यावुधातौ चेति || तत्र श्लोकः-- ५२७ एते कर्णाश्रिताः शाने संख्यया दन्तिनामिह । त्रिशत्प्रदेशा व्याख्याता पथावदनुपूर्वशः || श्रीवाय ग्रीवापृष्ठम् । तस्याधस्ताद्गलः | ततः कण्ठपार्श्वयोर्धमन्यो । गल- पार्श्वयोर्दुर्दुरौ । दुर्दुरपोरुपरि मन्ये | मन्ययोरुपरि ( गुहे | गुहाभ्यां समुद्रौ | समुद्रपार्श्वयोः पिण्डिके | पिण्डिकपोरुपरि गुहाभागौ । तयोर्पतस्थाने) । यत- स्थानपार्श्वयोः पाणिघातौ । पाणिघातयोरुपर्युत्सङ्गो | उत्सङ्गपोरुपरि स्कन्धः | स्कन्धमध्ये पणवकश्चेति || तत्र श्लोकः- त्रयोविंशतिरित्येते संख्यया परिकीर्तिताः । श्रीवाप्रदेशा नागार्ना क्रमशः शास्त्रनिश्चिताः ॥ उरसि ग्रीवासंध्याश्रितोऽन्तर्मणिः | अन्तर्मणेरधस्तादुरोमणिः । उरोमणि- पार्श्वयोर्गात्रसंध्याश्रत विक्षोभो । विक्षोभयोर्मध्य आवर्तमणिः | आवर्तमणे: प्रसूति हृदयम् | हृदयादुर: 4 ततः संधिः । उरोगात्रमध्ये चतुरक्षान्तरमिति || तत्र श्लोकः- प्रदेशाः सप्त संख्याता उरसस्तु नृपोत्तम । हृदयस्थानप्रदेशान्मवक्ष्याम्यत उत्तरम् || हृदय (ये) स्तनौ । (यं) चूचुकपोर्मध्ये क्षीरिके इति ॥ वत्र श्लोकः- हृदयस्थानसह (?) ते व्यक्ता मे जठराश्रयाः । दश प्रदेशा व्याख्याता दन्तिनामिह संख्यया ॥ गात्र पोरासनपार्श्वयोः प्रतीकासौ । प्रतीकासपोरधस्तादंसौ । भंसाधस्तात्म- त्यंसौ । प्रत्यंसाधस्ताद्वाहू | बाहुमध्ययोरुपरि प्रत्यंसफलको / अंसफलकाध- + धनुश्विगतं कपुस्तके न ।