पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ तत्र श्लोकः- पालकाप्पमुनिविरचितो- [शस्वस्थाने- इत्येते त्वभि विज्ञेयाः प्रदेशा दन्तयोवंश | यथावदनुपूर्वेण शिक्षाविद्भिरुदाइसाः || बहिर्मुखे दन्तान्तरे प्रतिमानम् । तस्य पार्श्वयोः शम्बुके । प्रतिमानस्पोपरि मध्ये मुखस्य वाहित्यम् | तस्य पार्श्वयोर्विलागौ । विलागपोरुपरि कर्कटम- ध्ययोः कटस्रोतसी । कटस्रोतसोरघस्तात्कटमस्रावो । फटमस्रावपोरधस्था- गण्डौ । गण्डयोरधस्तात्कपोलो । कपोलपोर्मध्ये रोमकूच | रोमकूर्चपोरध- स्ताहूनू । हन्वोरधस्तात्सगदे | तयोः संधिः सगदासंधिः । एतयोरन्तरं सग- दान्तरम् | कटयोः पार्श्वतो घाटे । घाटपोरुपरि कटसंधी | कटसंध्याश्रितो श्रवणाविति || तत्र श्लोकः- त्रयविंशदिह मोक्ताः प्रदेशा मुखमाश्रिताः || प्रतिमानप्रभूत्येते क्रमशः शास्त्रनिश्चिताः || चक्षुषोरक्षिगुहे । अक्ष्णोरूपर्यंक्षिकूटो | अक्ष्णोरधस्तादक्षिस्रावो । अक्ष्णोः पूर्वभागयोः कनीनिके | पश्चाद्भागयोरपाङ्गौ | पक्ष्ममण्डले वर्त्ममण्डले शुक्लमण्डले कृष्णमण्डले दृष्टिमण्डले पक्ष्मवर्त्मसंधी वर्त्मशुक्लसंधी शुकृकृष्ण- संधी कृष्णदृष्टिसंधी कनीनिकासंधी चेति ॥ तत्र श्लोक:- मंदेशा नेत्रयोरेते द्वात्रिंशदिह कीर्तिताः । दृष्टिमण्डलसंयुक्ता व्यक्ता द्वादश संधिजाः || शिरसि वाहित्यम् | वाहित्थस्योपरि कुम्भौ । एतस्याभ्यन्तरे कुम्भ्रान्त - रम् । एतस्याग्रे कुम्भस्योपरि बिम्बको । बिम्बकपार्श्वयोः पाकले । अक्षिकू- टोपरीषीके | इषीकयोर्मध्य इषीकान्तरादूर्ध्वे इषकाग्रे | इषीकाग्रयोबहिः पार्श्वे निर्याणम् | पार्श्वयोरधस्तान्त्रिर्याणसंधी निर्माणसंध्योरुध्वं बिम्बकस्यो. परीषीकाग्रमध्ये तिर्यगायतोऽवै ग्रहः । अवग्रहस्पोपरि पुरस्कारः । पुरस्कारस्यो- परि निर्याणम् । तयोरन्तर उन्नता तिर्यगायताऽवग्रहवर्तिः । अवग्रहवर्त्या उपरि मस्तकौ | मस्तकयोर्मध्ये विदुः | मस्तकयो हिः पार्श्वयोर्विताने निर्मा- णयोः पश्चात्पार्श्वीपेः कूर्ममस्तकंसंधी केशाश्चेति ॥ W तत्र श्लोकः- --- १ क. ख. प्रदेशे । २ क. ख. 'बगाहः | ३ क. ख. विदू ।