पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ विषकीटचिकित्साध्यायः ] इस्त्यायुर्वेदः । सुखं न लभते चैव यवसं नामिनन्दति || परिमूत्री मवेच्छासी मुद्देस्तुति विस्वरम् ॥ ५ ॥ विसर्प इति तं प्राहुर्दृष्ट्वा केषिदपण्डिताः ॥ एतदेवास्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ६ ॥ जलौका भिईरेद्रक्तं शत्रेण निशितेन वा ॥ शुद्धे तस्मिन्हते रक्ते चेन्द्रगोपकसंनिभे ॥ ७ ॥ शीतलेन ततः सिञ्चेत्सलिलेन मतङ्गजम् ॥ अथास्य लेपं वक्ष्यामि येनायं लभते सुखम् ॥ ८॥ स्वदिरं चाश्वकर्णं च धवं शैलमुदुम्बरम् || अश्वत्थं सिन्दुवारं च उशीरं नलदं तथा ॥ ९ ॥ वरुणस्य प्रवालानि करञ्जतरुजानि वा || अश्वमारक निर्गुण्ड्योर्मधूकस्प तथैव च ॥ १० ॥ तगरः श्वेतकिणिही श्यामा काला तथैव च ॥ लक्ष्णपिष्टकृतश्वेिताशीतले भाजने स्थितान् ॥ ११ ॥ कृष्णमृत्तिकया साधं घृतेन सह संसृजेत् ॥ दिद्यात्मलेपेनैतेन मुखी संपद्यते गजः ॥ १२ ॥ परिषेकस्ततः कुर्याद्विषनाशनमुत्तमम् ॥ क्षीरवृक्षत्वचश्चैव मधूकाइमन्तकत्वचः ॥ १३ ॥ ऋणपिष्टं द्रवीकृत्य नवे कुम्भे निपातयेत् || तेन कुर्यात्परीषेकं ततः संपचते मुखी ॥ १४ ॥ अभ्यङ्गः शतधौतेन सर्पिषा चैव कारयेत् ॥ "अोठं वरुणं शेलुं तथा द्वे च पुनर्नवे ॥ १५ ॥ श्वेतां श्यामां च भारोहिषं चापि तत्समम् || सलिले पाचपैदेनं ततस्तमवतारयेत् ॥ १६ ॥ तस्मिन्नेव च निकाथे द्विद्रोणे भेषजं भवेत् || दन्तीमूलपलं चैव (त्रि) तयास्तथैव च ॥ १७ ॥ चित्रकस्य पलं चैव शुका ख्यापास्तथैव च || फणिज्जकपलं चैव विनां पलं तथा ॥ १८ ॥ पिप्पलीनां पलं चैव शृङ्गवेरपलं तथा ॥ पाठाया गजपिप्पल्या बीजपूरफलं तथा ॥ १९ ॥ १ क. 'हुर्नुद° ।