पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ पालकाप्यमुर्निविरचितो- हरिद्राष्द्वपमञ्जिष्ठामपुभाटफलेम तु || हिंलागारधूमसैन्धवसंयुतैः ॥ १४ ॥ प्रपौण्डरी करो धत्व क्सा रिवोत्पलकन्दुकैः ।। नवनीतयुतेः क्षीरैः क्षालितं लेपयेत्पुनः ॥ १५ ॥ ततो म त्रिरुक्त्वाऽस्प पुनः कुर्पाचिकित्सितम् || शीतावगाहक्षीराज्यपानमृलेपनैः शुभैः ॥ १६ ॥ उत्तरे हिमवत्पार्श्व पर्वतो गन्धमादनः || [ ३ शस्यस्थाने . • तस्य कुक्षौ निवसति कुमारी पुण्यलक्षणा ॥ १७॥ ऐणेय चर्मवसना सर्पमेखलमण्डिता ॥ गोनसांश्चोत्तरां कृत्वा भुते नानाविधं विषम् ॥ १८ ॥ सा तत्र नित्यं लपति विद्या जाङ्गुल्यहं शुभा ॥ विषाण्यहं दोषयामि निहन्मि विषकुम्भके ॥ १९ ॥ मया मत्रपदाः सृष्टा पैर्दष्टः साध्यते गजः || से मां स्मरतु मांश्च दष्टो यो लूतया कचित् ॥ २० ॥ 'इरिलि मिरिलि द्रमिडि द्रामिडि गुल्मगुल्माशिरोवेष्टानि अङ्गानामङ्गना- टानि अङ्गानां दंशानाशने यक्षराक्षसपिशाच मिरिलि स्वाहा' | इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने शो लूताध्यायः ॥ २६ ॥ अथ सप्तविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || चरन्तस्तेऽपि बहवो विषकीटा नराधिप ॥ १ ॥ तस्मिन्मिथुनकाले तु मुदिता जन्तवः स्मृताः || सजन्ति शुक्रं मूत्रं वा पुरीषं स्वेदमेव वा ॥ २ ॥ हस्तिनां यदि चेत्काये पतेयुर्मनुजाधिप । स्फोटास्तत्रोपजायन्ते तस्मिन्देशे महारुजाः ॥ ३ ॥ अग्निदग्धा इवाssभान्ति दाहश्चान्तः प्रजायते ॥ इस्तेन जित्यसकालां व विसृजत्यपि ॥ ४ ॥ १ क. या । ख. सा| २ क. °शो भूता°