पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ताध्यायः ] इंस्त्यायुर्वेदः 1. अथ षड्डिशोऽध्यायः । अनो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कथं लूताः संभवन्ति वारणानां महामुने ॥ १ ॥ स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || अतो लूताः प्रवक्ष्यन्ते भास्करानुचराश्च ताः ॥ २ ॥ तासां लालाः प्रति प्राप्ता विनाशयति वारणम् || मालती पुष्कराग्रे तु काकोल्यपि च वर्त्मनि ॥ ३ ॥ अङ्गुल्यां मेदिनी नाम स्थूलहस्तेऽतिभावनी || कुम्भे च मोभवा नाम विद्रोश्च हरिणी स्मृता ॥ ४ ॥ आसने विजया नाम श्यामा ज्ञेया तथोरसि ॥ ऑष्ठी व्ये मधुका नाम धनुर्नामा तु या मुखे ॥ ५॥ असयोरपि कापोती सुभगा दन्तवेष्टयोः || मण्डे सृधनखी नाम पांशुका गात्रयोरपि ॥ ६ ॥ कर्णिकारी भवेत्मोहे कोशे च कुक्कुटीं स्मृता || अक्षिका तल्पले चैव मेढे वसुमती तथा ॥ ७ ॥ नाभ्यां पुष्करमध्ये तु स्वगता रन्ध्रदेशयोः || नाम्ना गुल्मवती नाम मस्तकेषीक पोर्दिशेत् ॥ ८ ॥ एकविंशतिरित्येता देशेष्वन्येष्वपि स्मृताः || सर्वा: संमोहसंदाहव्यापत्सु परिकीर्तिताः ॥ ९ ॥ सर्वा च भ्रमच्छर्दिस्तृष्णादाइसमुद्भवाः || विशेषान्मस्त केषीकास्तनगण्डकटॉक्षिषु ।। १० ।। स्तनान्तराण्डकोशांसतल्प लेष्वप्रतिक्रिया || धूमभ्रमर शुभ्भ्रानपक्कोदुम्बरसंनिभाः ॥ ११ ॥ कटुकाश्च कपोताश्च कर्णिकारांनभास्तथा ॥ वदन्ति वर्णतो लूतास्तासां कुर्यायां भिषक् ॥ १२ ॥ तां छिन्द्यान्मण्डलाग्रेण प्रोत्क्षिप्य बडिशेन तु || ताश्चामिना दहेत्सम्बक्कुपञ्चाऽऽशु मलेपनम् ॥ १३ ॥ १ क. प्रावता | २ क. ख. विद्वेश्व | ३ क. ग्रेया । ४ क. ख. आघीघे । १ क. कुर्कुटी । ६ क. ख. 'योर्दशेत् । ७क. 'ढादिषु |