पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निदग्धचिकित्सिताध्यायः.] इस्लायुर्वेदः । अथ पञ्चविंशोऽध्यायः 1. अङ्गराजो हि चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवन्न मिदग्धानां वारणानां महामुने ॥ १ ॥ प्रणा देशेषु जायन्ते नामासंस्थानवर्णकाः || तेषां रूपं चिकित्सां वे ब्रवीतु भगवान्मम ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ सत्रामिदग्धो द्विविधस्त्वग्गतः स्फोट एव च ॥ ३ ॥ द्रवात्स्थिराच विज्ञेपः स तु दाहो नराधिप । भवेज्जैतुमधूच्छेिष्ट सगुडामेध्ययावकैः ॥ ४ ॥ अङ्गराशीविषाभ्यां च तथाऽशनिनिपाततः || दाइपोनिः स्वयं प्रोक्ता बहुधा पार्थिवोत्तम ॥ ५॥ विकल्पतः पञ्चविघो राजन्दाहः प्रकीर्तितः ॥ परंपरादिद्रव्येभ्यस्तथाऽऽदित्यामिसेवनात् ।। ६ ।। ज्वालाबाष्पैश्च नागानौ दग्धमुत्पद्यते नृप || तत्र वैद्यो पथाशास्त्रं कर्म कुर्यादतन्द्रितः ॥ ७ ॥ परिषेकं प्रदेहं च चूर्ण तैलं घृतं वसाम् || अतिदग्धस्य नागस्य यथाक्रमं सुखोदकम् ॥ ८ ॥ मे (इ) क्षुरसं पयश्चैव मधुकं च सशर्करम् || तण्डुलोदकमप्येवं सुराश्चैव पृथग्विधाः ॥ ९ ॥ एष कार्यो भवेत्सेको वैधैः संनिहितैः सदा || एतेन दाहो रोगश्च वेदना च प्रशाम्यति ॥ १० ॥ अतः प्रलेपं कुर्वीत मधुपर्णी शतावरी ॥ तालीसपत्र मञ्जिष्ठातिर्लोाश्चोतेन लेपयेत् ॥ ११ ॥ ततः सपष्टीमधुकं सर्वमालोड्य भाजने ॥ मलेपं कारयेद्वैधस्त्वमिदग्धप्रशान्तये ॥ १२ ॥ एवमेवानुपूर्वेण कुर्यादालेपनं भिषक् || अश्वत्थोदुम्बरप्लक्षान्मधुकं काकजम्बुकम् ॥ १३ ॥ १ क. च प्रब्रवीतु भवा° । २ ख °जन्तुम ° | ३ क. ख. °च्छिष्टे स° | ४ क. °लाश्वेते ।