पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिचिरचितो- [शल्यस्थाने तस्मायुक्तो विकारोऽयमधिकञ्चैव लक्षयेत् || मारुतः कुपितो देहे कारणैः पूर्वकीर्तितेः ॥ २५ ॥ मांस मेदो रसं रक्कं यज शुक्रं च दन्तिनाम् ॥ यस्मात्क्रमोत्क्षपयति तेनैष भीयते शनैः ॥ २६ ॥ श्लेष्माभिभूतो योऽत्यर्थ, पेशलं तु लभेत वै ।। समानः कुपितस्तस्य प्राणापानौ च दूषयेत् ॥ २७ ॥ व्यानोदानौ च संहृष्य कुर्यात्कुक्कुटपाकलम् || शरीराणां च भूतानां विपर्यासस्तवो भवेत् ॥ २८ ॥ विपर्यस्तेषु भूतेषु भूतसंश्लेषवद्भवेत् || तस्माद्भूतोपसृष्टस्तु दृष्टः कुकुटपाकलः ॥ २९ ॥ स्पृष्टस्य वारुणैः पाशैर्गजस्पाssदौ नराधिप || पीड्यमानस्य तैः पाशैर्वातः श्लेष्मा च कुप्पति ॥ ३० ॥ एवं स दैविको भूत्वा पश्चाद्दोषेण लिप्यते || आदानं दैवमेवास्य दोषाणां संप्रकीर्तितम् ॥ ३१ ॥ पित्तादानैर्गजे पित्तं वृद्धमनिं विवर्धयेत् ॥ तीक्ष्णज्योतिः स भवति शांरदत्वं स गच्छति ॥ ३२ ॥ ततः सुषिरमांसत्वाद्वापुर्नागस्य कुप्पति || श्लेष्माणं कोपपेत्पश्चाद्विकारः श्लैष्मिकः स्मृतः ।। ३३ ।। बलेन संचितः श्लेष्मा जठरं कुरुते गजम् ॥ सयदा जठरो नागः सहसा कर्म कार्यते ॥ ३४ ॥ समानः कुपितं प्राणं त्संदूषये 11 क्षीयते हेतुना तेन कृशत्वे तु प्रतिक्रिया ॥ ३५ ॥ मारुतः कफमादाय हृदयं संश्रितस्तु पत् || करोति महती पीडां तेनायं पाकलो महान् ॥ २६ ॥ वातोऽत्र कारणं यस्मात्तेन वाते प्रतिक्रिया ॥ कर्तव्या ऋपशार्दूल पालकाप्यमतानुगा || ३७ || महारोगो यतश्चायं पतनाच महद्रयम् || उभयत्र महत्त्वाच महापाकलसंज्ञितः ॥ ३८ ॥ इति श्रीपालकाप्पे इस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने दोषविवायो (चयो) नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ १ क. ख. °मात्क्षिप°। २ क ख दूष्यते । ३ क. सादरत्वं च | ४ क. तः शुषि । 1