पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

r. २४. दोषविधयाध्यायः ] हस्त्यायुर्वेद | शारदेश्योपलक्ष्यश्च प्रसुप्तः पाकलो भवेत् || महापाकलसंज्ञश्च श्लेष्मणः संचपाद्भवेत् ॥ १० ॥ न चाssदौ क्रियते कस्मात्मतीकारः कफस्य वै । महत्वं चैव पत्तस्य तन्मे शंसितुमर्हसि ॥ ११ ॥ एतान्सपरिहारान्मे सनिरुक्तान्ससंभवाम् ।। तत्त्वतो निखिलान्मश्नान्महार्थान्वक्तुमर्हसि ॥ १२ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शृणु राजभवहितो यन्मां पृच्छसि संशयम् ॥ १३ ॥ नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् || नाभे: पश्चिमभागे तु स्थानं वायोर्निरुच्यते ॥ १४ ॥ प्रोक्तान्यामाशयः पर्वाणयुरः कण्ठः शिरस्तथा ॥ स्थानान्येतानि सर्वाणि श्लेष्मणो दन्तिनां नृप ।। १५ ।। शुद्धपाकलनिर्वृत्तौ स्थानात्पित्तं च विच्युतम् || लेष्माणं पश्चिम भागमानयेत्सह वायुना ॥ १६ ॥ ततः श्लेष्मानिलौ तत्र शीतलं कुरुते गजम् || प्राग्भागसोष्मता तस्य सा तु पित्तस्य वीर्यतः ॥ १७ ॥ सुरशापाद्द्वजेन्द्राणामन्तःस्वेदस्वमाहितम् || न चोष्मलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ १८ ॥ कदाचिदङ्गप्रत्यङ्गं यदा गच्छति मारुतः ॥ तेन वालस्य राजेन्द्र युज्यते यदि भेषजम् ॥ १९ ॥ तेन सिध्पति बालोऽयं कैटहेतुः प्रवक्ष्यते ॥ मुक्त्वा स्थानानि सर्वाणि कूटादानं प्रभञ्जनः ॥ २० ॥ सहसा हृदयं गच्छेद्धृतश्चापि च पातयेत् ॥ हृदयग्रहणाद्वायुः कूटस्तेन न सिध्यति ॥ २१ ॥ व्यानो वायुः प्रकुपितो दानसहितो नृप || पिचमुत्क्षिप्य जनयेत्पकलं कोपमाश्रितम् ॥ २२ ॥ गुरुस्थानोपरोधाच रौद्रस्तस्माद्भवेद्द्रजः || इत्येष पाकले हेतुः पुण्डरीके प्रवक्ष्यते ॥ २३ ॥ मारुतः कुपितः पितं कोप येन्मनुजाधिप || पित्तं सरक्तं नागस्य त्वचं दूषयति प्रभो ॥ २४ ॥ १ क. 'दश्वोपजायेत ल० | २ क. कूठे हेतुः प्रचक्षते । ५१७,