पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ पालकाप्यमुमिविरचितो--- तस्मात्त कुशलो वैद्यः श्रुतवान्कालदेशवित || परीक्ष्यकारी शूरश्च जितकोधी जितेन्द्रियः ॥ ६८ ॥ अप्रमत्तश्च दक्षश्च यशसश्चैव रक्षिता || वैद्य एवंविधो राजन प्रमुद्धति कर्मसु ॥ १९ ॥ एष ते पृथिवीपाल यथावधनुपूर्वशः । मर्मणामिह सर्वेषामशेषेण विनिश्चयः ॥ ७० ॥ [ ३ शल्पस्थाने इति श्रीपालका प्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने मर्मविद्धो नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥ अथ त्रयोविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवन्कति कामानां नृपाणां विजिगीषताम् ॥ १ ॥ प्रायशो युध्यमानानां वारणेषु ध्रुवो जयः ॥ संग्रामे युध्यमानानां कायवेध्यं पृथग्विधम् ॥ २॥ शस्त्राकृतिविशेषेश्च तथा छेद्यं च जायते ॥ शस्त्रकर्मणि चाप्येवं दन्तैर्वा प्रतिहस्तिनाम् ॥ ३ ॥ तत्राल्पोऽथ कथं कश्चिद्रणः प्राणान्तिको भवेत् ॥ अथ येन प्रबाधन्ते प्राणास्तद्रकुमर्हसि ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || स्वभावात्सर्वसत्त्वानां प्राणा देहसमाश्रयाः ॥ ५॥ देहमाणेष्वथाssपत्रा: प्रोणा मर्याश्रयास्तथा ॥ तेजोनिलगुणैः सार्धं पुरुषो मर्मसंश्रयः ॥ ६ ॥ तस्मान्ममश्रियं विद्यात्प्राणबाधाकरं व्रणम् || मर्म याप्यमिविज्ञेषं प्रतिभागाश्चतुर्विधम् ॥ ७ ॥ सद्यः प्राणहरं चैव तथा कालान्तरेण च ॥ तथा सशल्पप्राणं च वैगुण्यकरमेव च ॥ ८ ॥ तत्रानलगुणैर्युक्तं सद्यः प्राणहरं भवेत् || कालान्तरमाणहरं सौम्यायमुदाहृतम् ॥ ९ ॥ .१ क. शूरस्य । २ क. ख. प्राणदे° | ३ क. प्राणम॰ ।