पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० : मर्मप्रमाणाध्यायः ] यांना संग्रामे शक्तपृष्टितोमरपरश्शुभिण्डमालाभिघातादभिहतदेहानां कथं कर्माणि विज्ञेयानि | तेष भगवन्कति कर्मा (र्म) णि, किं च मर्मप्रमाणम्, कथं वा चिकित्सेत, केन वा शास्त्रानुसारेण मर्मप्रदेशा विज्ञेपाः, न शक्यं मर्माण्य जाता (ज्ञात्रा) शखाद (दि) चारणं कर्तुम् | यथा वारणानां न चाssबाधकरं भवति, तथा मे वक्तुमर्हसि । भगवञ्शुश्रूषुरस्मि' इति ॥ ततः पालकाप्यः प्रोवाच - इह खेलु भो वारणानां सप्तोत्तरमर्मशतम् । पूर्वमेव तु शरीरविचये मर्मसंग्रहे समासतो व्याख्यातम् । मर्मप्रमाणमिदानों यथा विज्ञायते नागस्य शरीरे तद्वक्ष्यामः- तत्रावग्रह हृदयाण्डकोशवातकुम्भ- बिम्बकपणव नाभिनिष्कोस ( श) मुष्ककमृदुकुक्षिः || वत्र गुदाण्डकोशे हृदय मेट्रमध्योदरकरप्रत्यङ्गं सप्रतीकाशमतीमान गुहस्तन- प्रोहसंदानभाग ग्रन्थिस कुटिकात लपलहस्तवि(चि)क्कारन्धान्तरापरकुक्षी (?) क- रीषम स्त्राव कटनपन कर्णहस्तवदनतालुस्रोतःकक्षाभागनिष्कोशमन्यान्तर्बाहुपण- वक बिम्बकवातकुम्भा अपस्कराष्टीव्यमृदुकुक्षिगलपृष्ठयतस्थान ग्रीवामन्याभाग- तालुवाहित्थशम्बुकजिह्वाविलाव क्षणविक्षोभचूचुकमुष्क कूमांसतलसंधिपस्थि- क्षयकलाभागांसेषु नरसंध्युरसि चेति । स्तनैचिक्कालमध्यभागतालुमेहनरन्ध्र- गलकण्ठ कक्षाव क्षणजिह्वासकुटिकातलसंधि कूर्मशोहसंधियत स्थान विक्षोभमति- मानपलिहस्तत्र्य स्थिवाहित्यशम्बुकवक्षःसंधि कुक्षमध्य सुरसंदानभाग कटकर्ण मुख- तालुनेत्र चूचुकपायुमेह नहस्त श्रो(स्रो) तां स्पष्टीव्य गुहभोगप्रत्यङ्गसगुहान्तरवाहुग्री- बांविभागापरकरे करीषत्रावशंबुककर मध्यप्रतीकाशांसक्षयभागकलाभागान्तरा- परोदरपृष्ठमध्याख्यानां सद्यः प्राणहरकालान्तरमाणहर सशल्पप्राणहरवैगुण्यक- राणां मर्मणां सप्तोत्तरशतं विज्ञेयम् || इदानीमेषां विभाग प्रमाणं व्याख्यास्यामः । 1 तत्र गुदमध्ये मर्म पढङ्गुलप्रमाणम् | हृदयमध्ये मर्माष्टाङ्गुलप्रमाणम् । अण्डकोशमध्ये मर्मं षडङ्गुलप्रमाणम् | बिम्बकमध्ये मर्म षडङ्गुलप्रमाणम् पणवकमध्ये मर्म षडङ्गुलप्रमाणम् । नाभिमध्ये मर्म पडङ्गुलप्रमाणम् । निष्को- शमध्ये मर्म षढङ्गुलप्रमाणम् । मुष्ककमध्यै मर्म षडङ्गुलप्रमाणम् । मृदुकुक्षि - मध्ये मर्म चतुरङ्गुलप्रमाणम् । स्तनमध्ये मर्म षडङ्गुलप्रमाणम् । चिक्कामध्ये मर्म षढङ्गुलप्रमाणम् । तलमध्ये मर्माष्टाङ्गुलप्रमाणम् | मन्याभागे मर्म चतुरङ्गुलप- माणम् / तालुमध्ये मर्म चतुरङ्गुलप्रमाणम् । मेहनमध्ये मर्म चतुरङ्गुलममा- णम् । रन्धमध्ये मर्म सप्ताङ्गुलप्रमाणम् । गलमध्ये मर्म सप्ताङ्गुलम् } 1 १ क. °नभाग° | २ क. विलागा |