पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिषि शाने- स्वस्ति बांच्य द्विजान्वैचः शुचिर्भूत्वा समाहितः || वासितैश्च भवेच्छवैर्बन्धैर्बद्ध्वा मतङ्गजम् ॥ ४९ ॥ यथा शिरास्तथा शंखं सर्वगात्रेषु चौरपेत् || मनश्चक्षुः समाधाय हस्तेन परियृश्य व ॥ ५० ॥ शस्त्रें निपाठ्येत्तत्र शिराश्च परिवर्जयेत् || विश्रा ( त्रा) व्या ग्रन्थयो ये च तान्मे निगदतः शृणु ॥ ५१ ॥ स्थिरा ये मेदसा चैव ये च संधि समाश्रिताः ॥ ये च मर्मगता नित्यं येऽन्ये चैवंविधाः स्मृताः ॥ ५२ ।। अभ्यङ्गैरुपनाहैश्च स्नेह्रै रुद्वर्तनैरपि । प्रदेदैः पीडनीयैश्च विश्वा (सा) या ग्रन्थपस्तु ते ॥ ५३ ॥ यथा दोषोपसृष्टानि शोणितानि परीक्ष्य वा ॥ तथा विश्रा (स्त्रा) व्यमाणे च तत्रैव उपसर्पयेत् ॥ १४ ॥ वारणं मन्दलवणां पायवेत्तादृशीं सुराम् ॥ तथा शोणितवृद्धिश्च जायते दन्तिनस्तथा ॥ ५५ ॥ न हि केवलशास्त्रेण न तथा कर्मदर्शिना || वैद्येन शक्यं भवितुं चिकित्सां वाऽपि वेदितुम् ॥ ५६ ॥ सूत्रं विभजते बुद्ध्या त्रीणि पश्यन्ति चक्षुषा ॥ साध्यासाध्यं च याप्यं च नास्ति तत्र विचारणा ।। ५७ ।। अदृष्टकर्मका ये च शाखहीनाश्चिकित्सकाः || प्राप्य कर्मावसीदन्ति बहवो धीरमानिनः ॥ ५८ ॥ शास्त्रज्ञः कर्मणा हीनः कर्मज्ञः शास्त्रवर्जितः || तावुभौ न प्रशस्येते पालकाप्पवचो यथा ॥ ५९ ॥ यः कर्मणि च शास्त्रे च उभयत्र विशारदः ॥ स पूज्यः सततं राज्ञा दानमान॑प्रतिग्रहैः ।। ६० ।। इति श्रीपालकाप्ये इस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने शिराच्छेदो नामैकोनविंशोऽध्यायः १९ ॥ अथ विंशोऽध्यायः । भगवन्वा अपाङ्गराजो विनयाद भिगम्य भगवन्तं पालकाप्यं पच्छ -' रणानां नानाविधं विषमदुर्गमसंबाधगमनगिरिशिखरकंदरारोहणावतरणसम- १ क. वाद्य | २ क. वा चरेत | ३ क. न विशारदै । ६० ।।