पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः । धातकीमदनौ चोभो काश्मर्याः प्रस्थयोर्जवौ || सूक्ष्मपूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३५ ॥ ततः शोणितवेगं तच्चूर्णेनानेन तिष्ठति ॥ यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥ ३६ ॥ मधुकं चन्दनं रोधं सर्ज, पद्मकमेव वा ॥ सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् || ३७ ॥ गोधूमश्चैव रोधं च कदम्बश्चैव गैरिकम् || सूक्ष्मचूर्णीकृतेरेतैस्तं प्रणं प्रतिसारयेत् ॥ ३८ ॥ अर्जुनश्च धवश्चैव पष्टी मधुकमेव च ॥ सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३९ ॥ समुद्रफेनं सेजोह्वां गोमयस्य रसेन च ॥ शङ्खमध्यं मधुक्षीरमरिमेदस्य ग्रन्थयः ॥ ४० ॥ तथा पलाशनिर्पासो निर्यासस्तिनिशस्य च || भूमीकदम्बकश्चैव गैरिकः सह लाक्षपा || सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ४१ ॥ एभियोगेर्यथाप्रोक्तैर्यदि रक्तं न तिष्ठति ।। अवगाहं महाराज वारणं तु प्रवेशयेत् ॥ ४२ ॥ गम्भीरे शीतले देशे प्रेण (न)ष्टतृणशर्करे || यदि चैभिः क्रियायोगैः शोणितं न प्रतिष्ठते ।। ४३ ॥ अश्वत्थोदुम्बरं चैव न्यग्रोधं काकजम्बुकम् || • क्षोदपित्वा महाराज महास्थालीषु पाचयेत् ॥ ४४ ॥ काथेनानेन शीतेन तं व्रणं प्रतिषेचपेत् || अथामिश्च प्रयोक्तव्यो विधिना तेन दन्तिनाम् ॥ ४५ ॥ सर्पिषा नक्षयित्वाऽथ अग्निकर्म प्रयोजयेत् ॥ नातिदग्धं व्रणं कुर्यादामदग्धं चिकित्सितम् ॥ ४६ ॥ गन्धनिर्वापणार्थाय सर्पिषा परिषेचयेत् || शस्त्राप्रिप्रणिधानोक्कैस्तैश्च निर्वापपेद्द्रजम् ॥ ४७ ॥ पानं च सर्पिषा मिश्रं क्षीरमस्य विधीयते || यथावकाशे महति शस्त्रकर्म विधीयते ॥ ४८ ।। १ क. प्रतष्ट | १९. शिवाध्यायः ] ४९९