पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालका प्यमुनिमिरचितो- हस्ते पञ्च शिराः श्वेता वारणस्य प्रकीर्तिताः ॥ सद्यः प्राणहरा राजंस्तासां छेवो विवर्जितः ॥ २० ॥ निर्याणमध्ये पञ्जूषे विलागे दन्तचेष्टयोः ॥ कटिश्रो (स्त्रो) तसि मध्ये. व सास छेदो विनाशयेत् ॥ २१ ॥ वसस्पातु ( ? ) व मध्ये च तत्पले च समाश्रिते || दलिरे पृथिवीपाल तासां छेदो विनाशयेत् ॥ २२ ॥ पेचकस्य च मध्ये स्यात्करीषस्य च मध्यतः ॥ मस्रावस्प च मध्यस्थः शिराच्छेदो विनाशयेत् ॥ २३ ॥ तथैवाऽऽन्तरसक्थ्नोश्च अण्डकोशस्य पार्श्वतः ॥ अष्टास्वेव महीपाल शिराच्छेदो विनाशयेत् ॥ २४ ॥ संदानभागे मण्डूक्यो ग्रन्थी सकुटिफाइये || भागेष्वेतेषु नागस्य शिराच्छेदो बिनाशयेत् ॥ २५ ॥ तनुभागे च रन्धे व अण्डकोशे च दन्तिनः || स्तनान्तरे व नाभ्यां च शिराच्छेदो विनाशयेत् ॥ २६ ॥ अणोर्वे कर्णसंधी च शिंरा नागमनुखताः || भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २७ ॥ अतिप्रवृत्ते रुधिरे वारणस्य महीपते || शोणितस्प क्षयाच्चैव वायुर्मर्माणि बाधते ॥ २८ ॥ हृदयं पीठ्यते चास्य शोफश्चास्योपजायते ॥ मूछां च भजते नागस्तृष्णाऽप्यस्प विवर्धते ॥ २९ ॥ दुर्मना वर्णतः पाण्डुर्यवसं नाभिनन्दति ॥ एवं महाराज मत्याचक्षीत वारणम् ॥ ३० ॥ उत्तानायाः प्रसन्नाश्च छवीरोमसमाश्रिताः || शिरास्नायु (?) महाराज छेदमाहुर्मनीषिणः ॥ ३१ ॥ यदा शिरा भवेच्छिमा मिना वाऽपि विघट्टिता ॥ अतिप्रवृत्ते रुधिरे स्थापनानि निबोध मे ॥ ३२ ॥ श्रीपर्णीमथ तो बद्ध्वा धातुकामदनावुभौ ॥ सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं मतिसारयेत् ॥ ३३ ॥ यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते || क्षौमस्य तु मषी चूर्णं तथा सर्जरसस्य च ॥ ३४ ॥ १ क. ° तू || मन्दान ° | २ क. °गेश्वेते° । ३ क. शिरो ४ ख. कागद | ४९८ [१ शस्यस्याने-