पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ 'शिरच्छेदाध्यायः ] इस्त्यायुर्वेदः । दुर्ग्रहीतं भवेच्छवं तिर्यग्वा विनिपातयेत् || तेन स्नायुः शिरा वाऽपि विशेषेणोपहन्यते ॥ ५ ॥ तस्मिन्मवर्तते राजशोणितं जलपत्रवत् || तस्य सिद्धि प्रवक्ष्यामि साध्यासाध्यं च सर्वशः ॥ ६ ॥ अस्थिमर्मंगताश्चैव संधिजातास्तथैव च || शिरा नागस्प वक्ष्यामि ता मे विस्तरतः शृणु ॥ ७ ॥ नाभ्यामेव तु संभूता धमन्यो दश पञ्च च ॥ नानाओ (स्त्रो) तोवहाश्चैव नानाधातुवहाच ताः ॥ ८ ॥ धमनीप्रभवानां तु शतानि दश पञ्च च || हस्ते गात्रापरे चैव शिरा काये च दन्तिनाम् ॥ ९ ॥ त्र्यस्थितांसेऽथ बाले च जघन्यापरयोरपि || अण्डकोशे च नागस्य विद्धि सप्त शतानि वै ॥ १० ॥ तासामुपशिराश्चैव स्नायवश्च सहस्रशः || एवं स्नायुकृता संख्या रोमकूपसमा नृप ॥ ११ ॥ एकस्कन्धो पथा वृक्षः शाखाभिर्बहुभिर्वृतः || एवं नाभिप्रवृत्तास्तु शिराः स्नायुश्च कुञ्जरे ॥ १२ ॥ तासां वक्ष्यामि विस्तारं येषु भागेषु हस्तिनाम् ॥ सद्यः प्राणहरः स्यात्तु शिराच्छेदो महीपते ॥ १३ ॥ पुरो नखे च प्रोदे च चिक्कायां पलिहस्तयोः || संदानजवभागे च विक्षोभे च महीपते ॥ १४ ॥ भोगेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् || एता दश शिंरा राजन्सद्यः प्राणहराः स्मृताः ॥ १५ ॥ उरोग्रीवा गुहा (दा) भागे स्कन्धे मूर्ध्नि च हस्तिनः || शिरा दश विजानीयाद्धस्ते पञ्च विनिर्दिशेत् ॥ १६ ॥ विभागे द्वे धमन्ये द्वे धमन्ये द्वे कृकाटिके || तथा द्वे रसवाहिन्यौ शिरा दश तु कीर्तिताः ॥ १७ ॥ नानाओ (स्त्रो) तोवहाश्चैव भागेष्वेतेषु दन्तिनाम् ॥ सद्यः माणहरा राजनासां छेदं विवर्जयेत् ॥ १८ ॥ वातकुम्भस्य चान्ते द्वे ईषके द्वे समाश्रिते ॥ ईषीकाकुम्भ पोर्मध्ये हस्तश्रो स्रो) तोवहा नृप ॥ १९ ॥ १ क. नागेष्वेतेषु । २ क. ख. शिरो | १९७