पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ पालकाप्यमुनिविरचितो- [६ शल्यस्थाने- पूतीकस्य व जात्याच कल्केन कुटजस्प च ॥ दन्तनाडीषु तैलं स्यावृश्चिकालीहरेणवा (?) ॥ २६ ॥ कुस्तुम्बुरुस्तथैला च शोधनी साक्षिपीलकाः ॥ श्रीवेष्टकसमायुक्ताः कुठजस्तालपत्रिकाः || २७ || जात्या: सक्करवीराया मङ्गः पूतीकपडवाः ॥ अभीरुपत्री सुवहा गुग्गुलु मुकुटभटः ॥ २८ ॥ करञ्जपलवा मुस्ताहंसपादीहरेणवः || एतानि पाके तैलस्य समपिष्टानि योजयेत् ॥ २९ ॥ तेन तैलेन वा शोध्या दन्तनाट्यस्तु दन्तिनाम् ॥ अपूतिकम विश्रा (सा) वं कण्डदोषविवर्जितम् ॥ ३० ॥ विज्ञाय तु व्रणं शुद्धं क्रियां कुर्यादिमां भिषक् || बिस्वाश्वत्थमधूकानां त्वग्भिर्न्यग्रोधशालपोः ॥ ३१ ॥ सबीजकोदुम्बरायाः सोमवकशिरीषयोः ॥ निष्काथ: क्षालनं (ने) कार्य: सुखोष्णः सरलस्य च ॥ ३२ ॥ तेनोपद्रवहीनस्तु व्रणो रोइति दन्तिनः || शर्माक्षरकमूलानि पाटलामूलमेव च ॥ ३३ ॥ वितानकं सहोशीरं कुटजः शालितण्डुलाः || इकटा मधुकं रोधं मन्मितस्तालमस्तकः ॥ ३४ ॥ विदार्यर्षभकश्चैव सुवहाजीवकावपि ॥ कुलिङ्गाक्षी पयस्पा च तथैव तालपत्रिका || ३५ || किरात्या सह पक्कं तु तैलं स्याद्रणरोपणम् || गतिः स्याद्यदि संढा प्रकोपमुपगच्छति ॥ ३६॥ पूतिस्रावी भिषग्वा स्पाच्छृणु तत्रापि यो विधिः || पटोलं हस्तिपिप्पल्यः कुटजस्य फलानि च ॥ ३७ ॥ वृश्चिकाली विडङ्गानि पृथ्वीका: श्वेतसर्षपाः || कुस्तुम्बुरुसमायुक्तं गोमूत्रे काथपेचिरम् ॥ ३८ ॥ क्वाथेनाथ सुखोष्णेन तेन तां शोधपेद्द्रतम् || सर्पगन्धा मधूच्छिष्टं सर्वबीजानि गुग्गुलुः ॥ १९ ॥ सर्षपैः सह धूपः स्यानाडीनां दन्तयोहितः || पति गन्धर्माविष्यन्दं वन्तनाच्या शिरोरुजम् ॥ ४० ॥ १ क. ख. किरास्य |