पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ दन्तनाडीचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । कर्मजेऽपि समुत्पाते तंत्रास्य च्यवनं स्मृतम् ॥ पुष्पनेत्रं तु वृत्तास्यमनुपूर्व समं दृढम् ॥ १२ ॥ बस्तिर्जरङ्गवः श्रेष्ठं तस्मिन्त्रणे विधीयते ॥ दृढां बलवती लक्ष्णामेषणों ताम्रनिर्मिताम् ॥ १३ ॥ गण्डूपदास्यां सूक्ष्मां च कारयेद्रिषगुत्तमः || स्पूर्जार्कनिम्बजातानां हरिद्रानक्तमालपोः ॥ १४ ॥ पुत्रंजीवकभङ्गस्य निष्काथं कुटजस्य च || सुखोष्ण: करवीरस्य सप्तपर्णस्य चोभयोः ॥ १५ ॥ - क्षालनं बस्तिना कार्यं क्षौमपट्टेस्तु शोधनम् || पूतिगन्धं च कण्डूं च काथ एष प्रणाशयेत् ॥ १६ ॥ मार्दवं शोधनं चैव व्रणस्याऽऽश्व करोति च ॥ वर्षाभूश्चैव बिल्वं च निकाथो वा वचान्वितः ॥ १७ ॥ सोमाञ्जनकतर्कारीपूथिकाभङ्ग संयुतः । अलर्ककाकदन्तीनां पूतीकैरण्डयोरपि ॥ १८ ॥ . सुरसाकुटजत्वम्भ्यां संयुक्तो व्रणधावनः || मधुशियुर्धवश्चैव निष्काथः कुटजस्य च ॥ १९ ॥ पूर्तीकस्यामिमन्थस्य पुत्रंजीवकनिम्बयोः || सप्तपर्णत्वचश्चास्य नक्तमालस्य चोभयोः ॥ २० ॥ तेन वा बस्तियुक्तेन झालनं दन्तिनो व्रणे ॥ जात्पर्ककाकदन्तीनां पूर्तीकैरण्ठपोरपि ॥ २१ ॥ विड त्रिवृता दन्ती चित्रकः पिप्पलीद्वयम् || श्यामा सलवणा कार्या पिष्टः स्याद्रणपूरणम् || स्पाच्चालेपो वचा शुण्ठी पाठा कटुकरोहिणी ॥ २२ ॥ अक्षिपीलकगण्डीरे सुवहाऽतिविषा तथा ॥ तेजोवत्यथवा पिष्ट्वा(ष्टा) सुवर्णा क्षीरिणी तथा ॥ २३ ॥ झुण्ठी सुवर्धिका चैव कषायं लशुनानि च || लाङ्गलिकासमायुक्तः क्षौद्रेण सह संकृतः ॥ २४ ॥ लेपोऽयं दन्तनाढीषु वारणानां सुखावहः || नक्तमालहरिद्राभ्यां करवीराङ्कुरस्य च ॥ २५ ॥ ४९३ १ क. तस्यास्य चवनं । २ . ° वीजक° | ३ क. स्तिनीकार्थं क्षौ । ४ क, पीडकठाण्डी ।