पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- अनेन क्रमयोगेन (ण) सम्यक्संपद्यते सुखी ॥ १४७ ॥ इति श्रीपालकाप्ये गजायुर्वेद्रे महाप्रवचने महापाठे तृतीये शल्पस्थाने शिराव्यूहव्यधो नाम षोडशोऽध्यायः ॥ १६ ॥ १९२ [ ३ शस्यस्थाने- अथ सप्तदशोऽध्यायः । अङ्गाधिपतिरव्यग्र पालकाप्यं कृताञ्जलिः || आपृच्छद (द्द)न्तचे (वे)ष्टानां ग्रुष्यतानां(?) चिकित्सितम् ॥ १ ॥ किंमूलो दन्त विश्रा (सा) वो ज्ञेयं चौत्पातिकं कथम् || स्यादनौत्पातिकः कस्माद्दन्तस्य श्र( ख )वणं कथम् ॥ २ ॥ इति पृष्टोऽब्रवीत्प्रश्नं मुनिरङ्गेश्वरं तथा ॥ श्रूयतां पृथिवीपाल यथायोगं यथाक्रमम् || ३ || अत्यर्दितः श्र (स्त्र) वेदन्तः पूतिकं पूयशोणितम् || सद्यः कृमीन्वा नागस्य तस्य दैवकृतो विधिः ॥ ४ ॥ तस्य त्यागो हि दन्तस्य पतनात्माग्विनिश्चितः ।। तस्यात्यागे ह्यवाप्नोति मित्रार्थे (र्थ) बलभूक्षयम् ॥ ५ ॥ व्यायामात्पतनं यस्य दन्तस्येह द्विपस्य तु || भवेत्करीरीमूलाभ्यां गदन्तं गजमुत्सृजेत् ॥ ६ ॥ [***** 'सह तूर्णं समुत्सृजेत् ॥ ] मझे शेषं स्थितं याप्यं समूलं सकरीरिकम् ॥ ७ ॥ विनिष्कीर्ण पद्धि स्यात्तद्रणवत्साधु साधयेत् ॥ चे(वे)ष्टस्योपरि दन्तस्योद्गङ्गे स्याद्यदि व (अ)तिः ॥ ८ ॥ तस्य प्राक्पतनादिष्टं गजस्योत्सर्जनं न हि || दन्तनाडी तु यस्य स्याद्वातादीनां प्रकोपजा ॥ ९ ॥ न तत्रौत्पातिकं किंचित्र चास्य पतने भयम् || अन्तःस्वेदा गजा यस्मान्मास शृषिरता तथा ॥ १० ॥ तैजसी प्रकृतिश्चापि कोपे भूयिष्ठता ततः || स्प श्रु(स्तु) विस्तु दुर्गन्धा विषाणस्योपलक्ष्यते ॥ ११

धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके | १ ख. मन्यार्थे । २ क. श्रुतम् । ३ क. °तितं किं ° | ४ क. यस्माच्छुति ।