पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ शिराव्यूहव्यधाध्यायः] इस्त्यायुर्वेदः । दोषाणामतिवृद्धानां प्रकोपं नन्ति ताः शिराः || एवमेतेषु सर्वेषु श (शि) राः भोका महीपते ॥ ३२ ॥ दोषधातुप्रयोगैस्तु तासां विश्रा (स्ला)वणं हितम् || संख्या समासतो ज्ञेया षष्टिस्तु चतुरुत्तरा ॥ ३३ ॥ एवमेतच्छिराजातं पथावदनुपूर्वशः ॥ शिराव्यूहे च यद्राजन्वातादीनां तु लक्षणम् ॥ ३४ ॥ श्वयथुं दोषवन्तं तं नानालिङ्गसमन्वितम् ॥ दृष्ट्वा नागस्य तं विद्याद्विद्रधिं कुशलो भिषक् ॥ १३५ ॥ स्थिरत्वाद्वन्थिबन्धाच ग्रन्थिरित्यभिधीयते ॥ तेषामेतेन कल्पेन कार्यं संशमनं भवेत् ॥ ३६ ॥ अथवा दोषशमनादाधिक्यं यस्य लक्ष्यते || तथैव तस्य कर्तव्यं यथाप्रोक्तं चिकित्सितम् ॥ ३७ ॥ शिराणामपबन्धार्था: स्त्रापुकूर्चाः प्रकीर्तिताः ॥ अशीतिरेव विज्ञेया विभागस्तासु वक्ष्यते ॥ ३८ ॥ यदे ( ये देहे) संधयः प्रोक्तास्तेषां तत्र च बन्धनम् ॥ पत्र तत्र च संबद्धाः संधिदेशं समाश्रिताः ॥ ३९ ॥ सर्वेष्वङ्गप्रदेशेषु तस्मात्ताः परिवर्जयेत् || संधिसंधान मैप्पेतत्षधं संप्रकीर्तितम् || १४० ।। तलास्यामपि संधानं कीर्तितं यच्चतुर्विधम् ।। शरीरविचये पूर्व मया सम्यनराधिप ॥ ४१ ॥ मनो मे मुह्यति स्मृत्वा रक्तक्षीणस्य का (क)ष्टताम् || तस्मान्मात्राप्रमाणेन नित्यमेवाभिषेचयेत् ॥ ४२ ॥ पत्र मांसावगाढत्वाच्छिरा नैवोपलभ्यते || स्थिरत्वाच्छ्रयथोश्चैव मच्छन्नं तत्र कारयेत् ॥ ४३ ॥ अनन्तरं प्रस्थायित्वा दोषलिङ्गान्वितं नृप || लवणेन सतैलेन कुर्यात्तस्यावसेचनम् ॥ ४४ ॥ प्रच्छन्ने व्यधने वैव तेनासक् श्र (स)वते भृशम् || तत्र प्रक्षालनं कुर्याच्छीतेनैव च वारिणा ॥ १४५ ॥ इक्षुस्तिलोत्पलातलैः प्रदेहं तस्य कारपेत् || समजाधात की पुष्पैश्चन्दनोशीरपत्रकैः ॥ १४६ ॥ १ क.. प्रकोपैस्तु । २ क. ० मध्ये त° | ३ क. 'वावसेच । ४९१