पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९०. पालकाप्यमुनिविरचितो- अतः पिण्डकयोश्चापि संदानोपरि संख (वि) तम् ॥ विदित्वा विधिवत्प्राझो दोषं विध्वाऽवसेचयेत् ॥ १८ ॥ अस्थिलाङ्गुलवंशस्य कलाभागांन्तरे तथा ॥ समं विज्ञाय भागको मेध्ये विध्येच्छिरी ग्रुप १९ ॥ वंशपक्षांसमासेषु तथैवोत्कृष्टयोरपि ॥ वंशानभागमासु ( श्रि )त्य पर्शुकासंधिसंश्रिताः ॥ १२० ।। शिरास्तत्रापि विज्ञेया दोषनिर्हरणे नृप || रन्त्रकक्षाविभागे च प बद्ध्वाऽवसेचयेत् ॥ २१ ॥ आसनान्तादधोभागे ग्रीवामध्यसमाश्रिता || ( " मन्ययोर्जवभागस्था सम्पङ्मध्येऽवसेचयेत् ॥ २२ ॥ अथापरकरभागस्य पादस्यान्तः समाश्रिताम् ॥ ) गात्ररोगेषु नागानां विध्येत्समवपीय ताम् ॥ २३ ॥ अपस्करस्य वाधस्तादष्टाङ्गुलसमाश्रिताम् ॥ दशाङ्गुले चापस्कराद्धद्ध्वाऽपि च विनिर्दिशेत् ॥ २४ ॥ दाहेन सहितं शोकं विज्ञाय कुशलो भिषक् || पूर्वोकेनैव विधिना सम्पङ्मत्वाऽवसेयपेत् ॥ १२५ ॥ अन्तर्बहिः पुरस्ताच गात्रे मध्यं समाश्रितम् || भांग विज्ञाय विधिवन्मत्वा रोगं यथाकमम् ॥ २६ ॥ व्पधयेद्यन्त्र विधिना सम्यकृत्वा च पीडनम् ॥ • मोहसंदानभागेषु बहिरन्तः समाश्रिताम् ॥ २७ ॥ [ ३ शस्यस्थाने- वामपूर्वेण भागेन संमितां विद्धि पार्थिव || तेनैव विधिना तासां सम्यकथा (कस्ला) वणमिष्यते ॥ २८ ॥ विंशतिः कर्मभागानामुपरिष्टान्महीपते ।। त्र्यङ्गुलं यङ्गुलं वाऽपि ताः ममुच्यावसेचपेत् || २९ ॥ पादरोगेषु नागानामेता वेध्या महीपते ॥ चिक्कयो: पार्श्वदेहस्था बहिरन्तः समाश्रिताः ॥ १३० ॥ व्यधयेदेवमेवैताश्चिकामागं विवर्जयेत् || कर्मोपरि तु याः प्रोक्ताः शिर (रा) गात्रबहिः स्थिताः ॥ ३१ ॥ + धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके | १ क. भावं । २ क. 'हमन्दान' | +