पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ शिराव्यूहन्यघाध्यायः] इस्त्यायुर्वेदः । विद्वक्षिकूटयोर्मध्ये ईषिकाग्रे प्रतिष्ठिताः ॥ तथा घाटाप्रवेशे च बिन्दुमध्यं तथैव च ॥ ४ ॥ निर्याणोपरि चाप्यन्याः शङ्खदेशे समाश्रिताः ॥ शिरोरोगेषु नागानामेता वेध्या महीपते ॥ १०५ ।। तेनैव विधिना बद्ध्वा यथा पूर्व प्रकीर्तिताः || अक्षिकूटकट भो (स्त्रो) तोमध्ये सम्पग्व्यवस्थिताः ॥ ६ ॥ तथैव तालुकृष्णान्ते मध्ये विध्येदतन्द्रितः || वितानास्यप्रदेशानां मध्ये जिह्वान्तरे तथा ॥ ७ ॥ अपाङ्गदेशस्याघस्ताचा कनीनिकपोरपि ॥ नेत्ररोगेषु नागानामेता वेध्याः पृथक्शिराः ॥ ८ ॥ एतेनैवोपचारेण समं विज्ञाय तत्त्वतः || यतः स्थानस्य चाधस्ताद्गुह्यभागस्य चोपरि ॥ ९ ॥ विध्येदसंभ्रमाद्वैद्यः शिरामेनां गलग्रहे || तथां सगदयोश्चापि मन्याभागान्तरे तथा ॥ ११० ॥ विध्येदत्वरया वैद्यः कण्ठव्याधिषु हस्तिनः || स्तनान्तरस्प चाधस्तादष्टाङ्गलसमा स्थिताः ॥ ११ ॥ विध्येत्प्रमाणतो वैद्यस्तथा द्रोणिक संस्थिताः || नाभिप्रदेशे विज्ञेया ऊर्ध्वादष्टादशाङ्गुला ॥ १२ ॥ शोफे द्रोणीकसंस्थाने सम्यग्ज्ञात्वाऽथ वेधयेत् ।। नाभिप्रदेशे पार्श्वे च चतुरङ्गुल संमिताम् ॥ १३ ॥ . मध्ये त्वनुसुतां विध्येत्तथैवान्तरसूनयोः || शुक्र प्रदेश स्पाधस्तादण्ड कोशादधस्तथा ॥ १४ ॥ विज्ञाय दोषोपचयं यथावदव सेचयेत् || तेनैव क्रमयोगेन (ण) द्रोणीकवदुपाचरेत् || १५ ।। तथैव मन्ययोश्चापि बहिरन्तैश्च संस्थितौ ।। शिरे (रो) यन्त्रविधानेन त्वंचा पीड्यावसेचयेत् ॥ १६ ॥ अतः संदानभागस्प मध्ये बध्वाऽवसेचपेत् || तेनैव कमयोगेन (ण) यथापूर्वमुदाहृतम् || १७ ||

  • 'त्ववपीड्या' इति तूचितम् ।

१ क. *याऽऽमग । २ क. "न्तस्य सं| ३ क. त्वचपी । ६२ ४८९