पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ शिराम्हज्यघाघ्यायः ] इंस् मधुरः शीतवीर्यश्च घनः श्वेतः कफो गुरुः ॥ बलवा हुँचणाम्लच स्निग्धः प्राणविवर्धनः ॥ २४ ॥ आत्मैव योनिर्वातस्य पित्तमात्रेपमुच्यते ॥ कर्फ सोमात्मकं विद्यादेतां बीन्देहसंसू ( श्र) तान् ॥ २५ ॥ आत्रेषस्तु रसः प्रोक्तो वाशिष्ठं शोणिसं भवेत् ॥ काश्यपं तु भवेन्मांस मेदश्चाप्यथ गौतमम् ॥ २६ ॥ भाराजानि चास्थीनि मज्जा चाप्पथ कौशिकी || जामदग्न्यं भवेच्छुकमित्येते सप्त धातवः ॥ २७ ॥ क्षेयाः शरीरे तु शिराः स्वेदमेवे वहन्ति पाः ॥ व्यायामे च निदाघे च मुखतः श्रा ( स्ला) वयन्ति तम् ॥ २८ ॥ यथा प्रस्यन्दते शैलाद्वर्षान्ते तेजसा रविः || एवमेव मुखारस्वेदं मन्त्र (ख) वन्ति मतङ्गजाः ॥ २९ ॥ शिराः शतानि समैवं व्याख्यातानि यथातथम् || सहस्राण्यैर्धषष्ठानि स्नायूनासंश्च (?) ताः शिराः ॥ ३० ॥ सर्वा वातादिभिर्दोषैः शिरा रक्तेन वाऽन्विताः ॥ वहन्ति कापजान्धातू निर्दिशेत्सर्वदेहिनाम् ॥ ३१ ॥ आश्रयाच्छोणितादस्प यकृत्तस्य विवर्धते || रक्तदोषात्मिका चैव प्लीही (हा) को च दन्तिनः || ३२ || शोणितस्प तु या धेनुः फुप्फुसं तस्य जायते || अपित्तकफानां तु यत्तेजो मारुतान्वितम् ॥ ३३ ॥ तेनास्य संभवन्त्यत्र पश्चैव गुदबन्धनम् || शोणिते वर्धमाने तु बलं तेजश्व वर्धते ॥ ३४ ॥ शोणिते क्षीयमाणे तु क्षीयन्ते सर्वधातवः || १८५ + देहिनां शोणितं विद्धि प्राणायतनमुत्तमम् ॥ ३५ ॥ मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् || षण्णां रसानां यत्तेजः कार्य पुष्णाति हस्तिनाम् ॥ ३६ ॥ पित्तस्थाने रसस्थानं हस्तिनां संप्रकीर्तितम् || रसः कपोतवणभिः पच्यमानो यहाद्भवेत् || ३७ ॥ १ क. °व च दन्तिनाम् || व्या० | २ क. ●ण्यष्टसार्धानि । ३ क. वृद्धौ च | ४ क. पित्तं स्थानरसं स्थानं ।