पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ शिराव्यूहव्यथाध्यायः ] हस्यायुर्वेद १८१ हरिद्रायष्टीमधुकं खेति, आन्तरिक्षोदकसंयुक्तैस्तैलं पाचयेत् । ततोऽस्य बस्ति- मेत्रेण पिचुनाऽपि वणनाड्यां तैलमिदं दद्यानाडीव्रणविशुद्धयर्थम् | यदि हृद- पगता नाही, अन्यं वा गूढप्रदेशमुपगता ततोऽस्प तैरुपानाभ्यङ्गेन य नाडी प्रशान्तिमुपगच्छति || मुद्रो द्रौ) दनं घृतसंयुक्तं दद्यात् । पृवसानि च हरित मृदूनि क्रमशो मत्स्य- ण्डिकागर्भाणि दद्यात् ॥ तत्र श्लोकः- पथोक्तेनोपचारेण वस्तु मक्रमते व्रणान् । आगन्तुर्दोषजो वाऽपि तस्य सिद्धिनिपच्छति || इति श्रीपालकाप्पे गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने नाडीव्रणचिकित्सितं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ अथ षोडशोsध्याय: । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कुतः शिराः संभवन्ति केषु देशेष्ववस्थिताः ॥ १॥ कति वातवहा विद्वन्कति पित्तवहाः शिराः || श्लेष्माणं कति धर्मज्ञ रुधिरं कति वा सिराः ॥ २ ॥ वे (स्वे) दं मदं वा शुक्रं वा का वहन्ति द्विजोत्तम ॥ का मांसमस्थि मेदो वा मज्जानं वा वहन्ति काः ॥ ३ ॥ काभिरास्वादनं कुर्यात्काभिर्वा संप्रहृष्यति ॥ 'सिराणां विचयं कृत्स्नं यथावद्वक्तुमर्हसि ॥ ४॥ एवं पृष्टोऽङ्गराजेन पालकाप्यो महामुनिः || विस्तरेण यथातत्त्वं सिराविचयमब्रवीत् ॥ ५ ॥ गर्भस्य हृदयं पूर्व सह प्राणेंन वर्धते ।। ततः सिराः संभवन्ति सूर्यादिव गभस्तयः ॥ ६॥ सर्वाः शरीरसंसृष्टास्तिर्यगूर्ध्वमेधस्तथा ॥ सर्वाश्चेष्टाः प्रकुर्वन्त सिरा वै यन्त्रवर्धिते ॥ ७ ॥ तस्मात्तु मातृके द्वेपे (?) हृदयात्कण्ठमाश्रिते ॥ जिह्वामूले निबद्धे द्वे ये रसास्वादकारणम् || ८ || ९ क. प्राणैर्न । २ क. मथापि वा ॥ स° । .