पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८५ पालकाप्यमुनिविरचितो- धाने पहं सप्ताहं वा । ततश्च मत्यहनि (?) शिरःस्नायो वैचोऽहतवासा माम- णान्स्वस्ति वाच्य ततः शस्त्रेण संशोष्प नाडीमुखं वीक्ष्णेन रुधिरपूपपरित्रावा- न्वासोभिरपनीय ततः सूक्ष्मासु गतिमतीषु शलाका क्षारेण मलिप्य भारवलं चावेप निपातयेत् || अथवाऽऽद्रां वर्ति गुलिकां वा कृत्वा निपातयेत् । पक्कजाम्बवसंकाशां गति- मवेक्ष्य क्षारमथ निवर्तयेत् । अथ मोहात्ममादाद्वाऽतिदग्धं वेपथुश्वसनजृम्भणघ- मोहशोषदाहज्वरशो(?) णितातीवातिप्रवृत्ति(?) तमेव मवस्थमभिसमीक्ष्य धान्या- म्लपिस्तु (शु) कसौवीरकाणामन्यतमेन सेचपेत् || अथवा दध्यम्लबदरोत्छेदमातुलुङ्गरसानामन्यतमेन सेचयेत् | दाडिमतिन्ति- डीकाम्रपेशीश्च कृष्णतिलसंयुक्तं कल्कं शुक्के (क्ते) न पी(पे) षयित्वा घृताक्तमालेपनं दद्यात् । क्षीरदधिसापेमेंदोवसाभिश्च सततमनुलिम्पेत् । शखाग्रिमणिधानोक्तवि- धिरनुष्ठेयः ॥ अथारिमेवार्जुनकदम्बरोधारग्वधक्षीरिकासोमवस्कस्पन्दन मेषगृधवशिरी बशालाजकर्णबदर्य ङ्कोटपला शव झुलघातक परि मेदान्संहृत्पाष्टगुणे ह्यम्भसिक्काथ- पित्वा पादावशिष्टमवतार्य श्री (स्ला) वयित्वा तेन रसेन तैलद्रोणं पाचयेत् । पच्यमाने चात्र गिरिकर्णि काश्वगन्धापाठातिल्ककमालत्य लाबुशिंशपानागद- न्ती मूर्वाश्शुकनासातेजस्विनीनां मूलानि दृषदि पेषयित्वा प्रत्येकतश्चेनं बिल्व- प्रमाणं समावपेत् । सिद्धमपहृत्य भूयो गुडपलशतं पिप्पली चूर्णप्रस्थेन पुनर व्यधिश्रयेत् | तत्सिद्धमवतार्य सुसंस्कृतं स्नेहविधियोक्तेन विधिना पायपेत् | न्यग्रोधोदुम्बराश्वत्थ मधूक कदम्बधव कदर महाजम्बूपलाशप्पुक्ष श्रीपर्णी मेषशृङ्गीपू- तीकप्रिय ग्वजकर्णककुमानां त्वचः समाहत्य वृक्षादन्यश्चगन्धावर्षाभूमोरटाह- रिद्राद्वपशृगालविभाभद्रोदुम्बरी वहानां मूलैः सह निष्कापयेत् | कायावशे- घेणानेन तैलं विपाचयेत् । तत्र च दारुहरिद्रा हरेणुकेला प्रियङ्गमञ्जिष्ठा चेति । तत्सिद्धमपहृत्य स्नेहपानोक्तेन विधिना पायपेत् । ततोऽस्प नाडी समाधिमुप गच्छति । न्यग्रोधोदुम्बराश्वत्थलक्षमधूक जम्बुपलाशाशन वेतसचिरबिल्वक दम्ब श्रीप- "जकर्णयवा मेषशृङ्गी शिरीष इत्येषामष्टादशानां त्वक् च मूलानि समाहत्य चतुर्षु तोपकुम्भेषु काथपेत् । अर्घावशिष्टमवतारयेत् । ततः प्रातरुत्थितममसे- तवन्तं (?) वारणं पाययेदर्धप्रस्थं कुडवं वा । पावद्वा सुपिबति नागस्तावदया- नाडीव्रणविश्वद्धयर्थम्। लागलीचित्रककुटज करवीरमानुकुङ्गपत्रेः पञ्चलवण- १ क. सुखं पि० ।