पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रिद्वासर्पपपाडाचित्रकपिप्पलीमूलमूर्या कोशात की कटु कालावूकालात्र पुसीस- मदनफलानि च गर्वा मूत्रेज पी(पे) पयित्वा गर्वा मूत्रेण तैलं पचेत् । ततः पार- पक्रेन नाडी: शोधयेत् । अथ जीवन्त्यारग्वधगोजीमुष्ककटुसुम्बकमनिष्ठाक्षीर- इसमवालैः श्लक्ष्णपिष्ठैर्वर्ति रोहणमुपदध्यात् । शक्यश्वकर्णमुष्ककारमन्तक- करवीरारग्वधादिवृक्षाणां स्वक्काथयित्वा रोपणार्थ कप्राय मेतैरेवोषधैर्जीवन्त्यार- ग्वधादिभिः सार्पस्तेले कषापगर्भे रोपणार्थं विपाचयेत् ॥ अथातोऽग्रिकर्म व्याख्यास्यामः | नाहीषु श्रीवेष्टकमधूच्छिष्टगुग्गुलुमेदोभिवेर्तिवदनुवृत्तां गुलिकां कुर्यात् । यावद्दाहस्य सोमणः प्रवेगोपशम: स्यादिति । अतो द्विव्रणीयोपचारः || ( * इति शस्त्रकर्मामि +0000000000000 । .....कथयिष्यामः । मर्मोपचारान्व्याख्यास्यामः ॥ ) अथ वेच्छ खामिकर्मणार्त्तमार्गः:( ? ) स्यात्तत्र नाडीदोषनिर्हरणार्थ भेषज- विधिमनुव्याख्यास्यामः | पवतगरपिचुमन्दपूर्ती कर अकुष्ठेला मलक करवीराके- पत्राणि तिलकुतिलक्षारसंयुक्तान्यश्वमूत्रेण पिष्वा गुलिकाः कृत्वाऽर्कक्षीरसंतप्त- नाड्यां निदध्याभाढीदोषनिर्हरणार्थम् । अथवाऽञ्जनतगरकुष्ठहरितालमनःशि- लाकटुरोहिण्यश्वगन्धालाङ्गलीसौराष्ट्रीरोचनासुरसावराचित्रक बिल्वसर्षपखदिर- सारगवाक्षीदन्तीविडङ्गान्पर्कशोमाञ्जनकमूलानि च तिलक्षारेण पिष्वा गुलिकाः कारयेत् । ता नाड्या (ट्यां) निदध्यादर्कसंतप्त नाडीदोषनिर्हरणार्थं चेति ॥ अंत ऊर्ध्वं क्षारकर्मम (म) नुव्याख्यास्यामः || मुष्क कपलाशतिनिशसजर ग्वध करक्ष चिरिबिल्वशिशुक कुतिलस्फूर्जक पाटला- रिमेदपारिभद्रककरवीरापामागीश्वगन्धावरार्जुनेदीकुटज तिलक विलसौगन्धि- कावलगुजक टुकतुम्बीकूष्माण्डी काकजङ्घाकोशात की वेतसबिल्वप्राचाचलसप्तप कृतमालहरिद्रानीपयवनानि येत्येवं संभृत्य संभारं काण्डशः कल्पपित्वाऽऽदि- त्वशोषितमीषच्छुष्कं दाहये द्विवित्तदेशे वतृणभूमिभागे । ततो भस्म समादाय महा भाजनस्थं पुनः श्रा(स्त्रा) व येद जाविगामे हिण्यश्वाश्वतरखरोष्ट्राणां मूत्रैः । ततः सपरिश्रु (सु) तं तैलमापसे कुम्भे शनैर्मृद्ध मिना पचेत् । तत्रावालिकांदन्ती- चित्रकपिप्पली मूलतीक्ष्णगन्धाश्वगन्धापलमरिचकुवेरस्वर्जि कायवक्षारविडसे- न्धव ब्रह्मर्कक्षीराणि शनैर्व्या घट्टपेद्यावभिःशर्कररास्त्रग्धसान्द्रश्वक्ष्णमथ पाको निवर्तते । ततो वैश्वानरपूजां कृत्वा कृष्णाय से निर्मले भांजने स्थापयेत्सपि-

  • धनुश्विद्वान्तरगतः पाठस्तुल्यो द्विपुस्तके | + पुस्तकद्वयेऽपि त्रुटिचिह्नं न वर्तते ॥

१ क. र्करसं तत° । २ क. कृष्णावमे | ३ क. भोजने ।