पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्य सिविर --- न्गोमूत्रपिष्टानातपशुपको गुलिको माढविणदोषनशमनी कुर्यात् । निम्बार्कपू तीकरक्षकरवीरपत्रति लक्षारलवणैः समभागैः पिष्ठी गुडिका माडीविहृदय- र्थमममत्तो भिषग्दद्यात् । कुष्ठतगरहरिद्राचित्रकसैन्भवतिसकुतिसंक्षाराम्सम- भागान्पिष्टुटाऽश्वमूत्रेण गुलिकाः कार्पाः । आतपश्चष्का नाडीव्रणलेपनमुत्तमं दद्यात् । सैन्धवलवण किण्नदन्त्यत्तिविषाचित्रक मूल्लोत्तमकरणास्तिलक्षारराः सम- भागाः पिष्वा, आतपश्शुष्का नाडीव्रणानां सपूपानां शोधनं दद्यात् । स्वर्णक्षी- रातगरविडङ्गमहौषध शुकनासादन्ती) देवदारुसैन्धवलवणं समभागं पिष्ट्वा गुटि- कामातपश्चष्कां नाडीव्रणशोधनं दद्यात् | अन्थिर्यस्य भवति पक्कः सपूयः उछलः, तच्छोघनमिदम् । हस्तिलिण्डरसं किण्वलवणं याssलेपनमध्यद्रं प्रद द्यात् । सर्षपचित्रकदन्तीसैन्धवमिति । स्नुहीक्षीरपिष्टं कृत्वा दुष्टव्रणशोधनं दद्यात् । चित्रफनागदन्तीयवक्षारपिष्टं दुष्टवर्णाचकित्सितमिति । पाठामधुरसा- दन्तीमधूकानि सैन्धवलवणसंयुक्तं दुष्टबणशोधनं दद्यात् । दन्ती शुकनासार्क- मूलं सैन्धवलवणसंयुकं दुष्टब्रणशोधनं दद्यात् । चित्रक सर्ष पतेजोववीदन्तीदे- तालवणसंयुक्तं प्रदुष्टवणलेपनं दद्यात् । हरिद्रादारुहरिद्रा शुकनासादन्तीकटुरो- हिणीबिल्व सैन्धवलवण संयुक्तं समभागपिष्टं व्रणशोधनं दद्यात् । पाठादन्त्यति विषाविषनादवेदारुयवक्षारसयुंक्तं व्रणशोधनं दद्यात् । पियुमन्दनक्तमालपत्राणि पिष्ट्वा कांस्पनीलयुक्तं व्रणरोपणं दद्यात् । मुष्ककाक्षीव तिलकुंति लक्षारसर्षपयुक्तं क्षिपरोपणं घृतसंयुक्तं दृष्टव्रणलेपनमुत्तमं दद्यात् || १७# तत्र साध्यानां शत्रकर्मोपक्रमविशेषाननुव्यारूपास्यामः ॥ अथ भिषग्य नाघ्यायोक्तेन विधिना सुपत्रितं वारणमभिविश्वस्पाऽऽगृ ( त्रि)रूप स्तम्भानुगतं गतिमन्तं स्वल्पमुखं च नादविणमेषण्या व विदित्वा वृद्धिपत्रेण शस्त्रेणानुलोमं पूयमतिहरणार्थं छेद्यं कुर्यात् । ततश्चात्र किण्व सैन्धवभौद्रसर्पि- र्यवक्षारैः श्लक्ष्णपिष्टैः क्षौमं वज्रं मलिप्य वार्ते प्रणिदध्यात् । अथार्कक्षीरपलाश- लाली श्यामा (त्रि) वृद्दन्तीचित्रकपवक्षारनिम्बपत्राणि स्नुहीक्षीरस्वर्जिकाइरि- •ताळपिप्पली मूलक्षव कशङ्क्षिन्पर्कक्षीरयुक्तं केल्कं शोधनं दयात् । तर्कापरग्वध पटोलशङ्गिन्यश्वगन्धान कमालमधुक जीवकाको सुख दरव नकर्पासीहरिद्रासरसा- 'सप्तपर्णी निम्बकरवीरकुट जास्फोटारोहिणीक्षीरिण्यामलकीः कार्यापित्वा तेन नाडी रोपयेत् । शतिनीचित्रकतेजोवती (त्रि) वृद्धीवेरदन्तीकुष्ठक टुकरोहिणीस्मुदीस- वर्णक्षी पेक्षीरे सिद्धं सर्पिः पुराणमुपदिश्यते शोधनार्थम् । बृहस्पश्वगन्धाजगृ: १ क. °क्षारासं° । २ क. कुक्षिति° ३ क. घृतसंसृष्टं | ४ क. श्वास्य नृत्य | ५ ख कस्कशोधनं ।