पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ नाडीव्रणचिकित्सिताध्यायः] इस्त्यायुर्वेदः | गन्धा: स्रावाश्च वर्णाश्च व्रणानां ये प्रकीर्तिताः । वातादिदोषप्राप्तानां नाडीष्वपि हि तान्विदुः ॥ इति नाडी पञ्चविधाऽऽख्याता ॥ तत्र श्लोकः-- - नावणा जायते नाडी वणादेवोपजायते । प्रमादाद्वाऽपि वृद्धा सा कुच्छ्रसाध्या ध्रुवं भवेत् || अत ऊर्ध्वं येषु भागेषु व्रणा नाड्यो वा साध्याः, तान्व्याख्यास्यामः । तत्र दन्तेवेष्टास्थिसंधि कक्षानुगता नखनपनमर्मतलमोहविष्का पस्कराष्ठीव्पपलि (त) ह- स्तनस्वान्तरमस्यङ्गमती काशकुक्ष्पङ्गलि मण्डूकीवक्त्रसक्थिसकुटिकान्तरापरिक्षो- भजवैभागोत्कृष्टावग्रहे वंशरन्धाण्ड कोशगात्र संदानक्षयभागस्रोतोन्तरतालुनाभि- मेट्र्कर्णवलसंघितलवातकुम्भत्र्यस्थिजघनगुह(द)भागेषु चेति ॥ तत्र श्लोकः- -- ४७७ भागेष्वेतेषु या नाड्यो गम्भीरानुगताश्च याः | तासु सम्पक्मयुक्ताऽपि क्रिया दुःखेन सिध्यति ।। अथ या नाडी (?) तिर्यग्गता परंपरागता मण्डलावर्ता कुटिला अनुगता ( *बहुप्रदेशानुगता दन्त वेशे (टे) ऽनुगता अस्थिसंधिगता नेत्रानुगताश्च भव- न्त्येता या नाड्यः, ताम्र सिद्धिर्न भवति | त्वचमनुगता) अधोमुखा या नाड्यः साध्या भवन्ति ताः || तत्र लोको- अनुनीय भिषक् सम्पक् परिमृश्य च भागशः | छिन्यात्तु नाडी शस्त्रेण अनुलोमं प्रयत्नतः || 'शस्त्रमेव तु भैषज्यं ये शस्त्रकुशला नराः | उत्तानो हि व्रणो राजन्क्षिप्रमेव मरोहति || अथाङ्गराजः पुनरेव पत्रच्छ पालकाप्पम् - 'भगवन्यत्र शस्त्रपथो नास्ति नास्ति क्षारपथोऽपि वा, तत्र वारणानां माडीव्रणचिकित्सितं कथं कर्तव्यम् ॥ ततः प्रोवाच भगवान्पालकाप्यः - इह खलु यदा वैद्यः शस्त्रामिक्षारकर्म- क्रियास विशेषं नोपलभते, तदा त्रिकटुकहरिद्रालाङ्गलकीदन्ती ('समभागानि पिष्टा नाडीव्रणपूरणं दद्यात् । शृङ्गीक टुकरोहिणीगवेधुक ार्क मूल विडङ्गसर्षपा-

  • धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके । 'धनुराकारमध्यस्थो नास्ति

पाठः कपुस्तके | १ क.०°न्तचेष्टा । २ क. वनोत्कृ० | ३ क. मृष्य च |