पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अपचिकित्सांध्यायः ] इस्पायुर्वेदः । स वेचवि विदज्ञेत कुर्यादम्य ( भि) मुखं भिषक् || अथानुपूर्वशास्त्रोक्तं कुर्याद्रण चिकित्सितम् ॥ ३३ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्यस्थाने विद्रधिरोगो नाम त्रपादेशोऽध्यायः ॥ १३ ॥ १७५ अथ चतुर्दशोऽध्यायः । 6 अथ खलु भगवन्तं भार्गवर्ष्याश्रमपदं जपनियम शुश्रूषान्वितं शिष्यगणप- रिवृतं पालकाप्यमभिवाद्याभिगम्य संमान्यात्रवद्रिाजा रोमपादोऽङ्गाधिपतिः- भगवन्य इमे व्रणा झरानिप्रत्यया नानास्त्रावलिङ्गवेदनाबहुला गतिमन्तो, नाडीव्रणाः संभवन्ति | तेषां साध्यासाध्यलक्षणं साधनं च निरवशेषेण व्यारूपा तुमईसि ' || स एव भगवानङ्गेन प्रश्नमुक्तः भोवाच पालकाप्यः -- 'वत्स रोमपाद, वार- णानां द्वौ व्रणौ भवतः -शारीर आगन्तुश्च । तयोः शारीरं वातपिचकफशो- णितसंनिपातात्मकं विद्यात् । आगन्तुं काष्ठपतनाश्मभाजनवधबन्धपीडनामि- विषनिमित्तम् || तत्राऽऽगन्तोव्रणस्य तत्क्षणमेवोष्मणः प्रशान्त्यर्थं सद्यःकृतविहिताः शीद- प्रायाः किया विहिताः, व्रणस्य रोपणार्थं च यथा मधु घृतं पय इति ॥ अतः परं दोषविशेषाः शारीरा भवन्ति । तत्राऽऽहाररसवैषम्यात्सात्म्पदुर्वि- पर्यपात्काल प्रकर्षास्वागन्तुव्रणो वातपित्तकफानामन्यतमेनाभिभूयते । तस्य लिङ्गमदर्शनं पृथक्त्वेनोपदेक्ष्यामः ।। तत्र श्लोकाः - रूक्षः परुषवर्णाभः शिराभिः संहतः खरः | गम्भीरानुगतश्चैव विज्ञेयो वातिको व्रणः ॥ पैत्तिको दाहबहुलो व्रणः कुणपगन्धिकः | हरिदरिद्र वर्णाभस्त्वमसिस्नायुशासनः || सान्द्रः वेतो मृदुश्चैव श्लैष्मिको मन्दवेदनः । महापर्यन्तमूलश्च फण्डूमांश्चैव यो भवेत् || समस्तैर्लक्षणैरेभिर्वात पित्तकफात्मकैः । संनिपातात्मकं विद्याइवणं व्रणविभागवित् || ०१ ख. निर्विशेषेण | २ क. °गतः ॥ अ° |