पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- जानीपाडणेरेभिर्विद्रवि पित्तसंभवाम् || चतुर्विधमथाssहारं भोज्यते मधुरं यदा ॥ १९ ॥ अप्रदानप्रदानेन शीतलं वा निषेवते || अव्यायामादिवास्वप्राद्रिज्वलादशनादिह || २० || तस्यैवं वर्तमानस्य श्लेष्मा चाऽऽशु प्रकुप्यति || तमादाय तदा वायुरस्थीन्याविश्य दन्तिनः ॥ २१ ॥ शोफं संजनयत्याश्च तस्य रूपाणि मे शृणु || पृथुल: श्याववर्णाभो नीलो वा स्वल्पवेदनः ॥ २२ ॥ विकसंध स विज्ञेयो बहुश्लेष्माऽल्पमारुतः ॥ व्याधिमेवंविधैलिंजनीपाच्छ्रलेष्मविद्रधिम् ॥ २३ ॥ [३ स्थाने- अथ त्रयाणां दोषाणां यो विरोधीनि सेवते | कुक्षी (क्षौ) तस्योपजायन्ते दोषा वातादपत्रपः ॥ २४ ॥ यदा विरस्यमानस्तु वायुवतवहाः शिराः ॥ दूपयेचापि श्लेष्माणं पित्तं रक्तं तथैव च ॥ २५ ॥ एकीभूतास्ततो राजन्विद्रधिं जनयन्ति ते ॥ अथास्य जायते दाहः स्रवत्यर्थं सवेदनः ॥ २६ ॥ स तस्प दोषबाहुल्यादेहो दग्ध इवामिना || दिवा स दृश्यते रक्तो रात्रौ रसमवानुयात् ॥ २७ ॥ मञ्जिष्ठासदृशाः स्फोटा: पच्यन्ते मांसपाकतः || दाहवन्तो विदीर्णास्ते जनयन्ति समन्ततः ॥ २८ ॥ दृष्ट्वा (ष्टाः) प्रौणहरा राजभानावर्णोष्मणा यु॑ताः ॥ ततो नाभिलषेदमं तृष्णाम्वरसमन्वितः ॥ २९ ॥ अतीसारस्तथा कासः श्वासश्चैवोपजायते || एवंविधाः संनिपाताद्विधिः (धी:) समवाप्नुयात् ॥ ३० ॥ तासां तु प्रथमं कुर्यादनुरूपं क्रियापथम् || स्नेहपानमधाभ्यङ्गं निरूहमनुवासनम् ॥ ३१ ॥ विश्रा (स्त्रा) वर्ण वैधनं च शीतलं परिषेचनम् || विलापनं शोधनं च दद्याद्रोपणमेव च ॥ ३२ ॥ १ क. शरा | २ क. प्राणहरो | ३ क. युतः । ४ क. 'द्रावें स° ।