पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ विद्रविरोगाध्यायः ] इस्त्यायुर्वेदः । गजस्य कुपितो वायुर्धमनी: ()तो यदा || सदाऽस्यान्यतमे देशे प्रपाचपति शोणितम् ॥ ६ ॥ अथास्प रक्तसंसृष्टो जनपत्याश्च विद्रधिम् || मन्यादेशे च कक्षायां तथा गात्रापरेषु च ॥ ७ ॥ जघेनाभ्यन्तरे कोशे स्तैनास्थाने च भूपते || नाभौ *चलेषु देशेषु तथाऽन्येष्वपि दन्तिनः ॥ ८ ॥ प्रदेशेषु नरश्रेष्ठ सर्वव्यापी प्रभञ्जनः ॥ जायते स्व (श्व ) यथुस्तेन सविदाहः सवेदनः ॥ ९ ॥ 10:1 किंचिद्विवर्णो गम्भीरः संप्रलुप्तश्च भक्ष्यते अतः परं सम्यगस्य वारणस्य महीपते ॥ १० ॥ मदुष्टश्चैव लेक्ष्येत अमदुष्टश्च लक्ष्यते ॥ मन्दकोपस्तथाऽऽयामकठिनो नद्ध एव च ॥ ११ ॥ मन्दं विक्षिपते देहं पाति कण्डूयतः शमम् ॥ भवेत्तस्य गतिः सूक्ष्मा सदाहा सपरिस्रवा ॥ १२ ॥ उष्णे शान्ति स लभते शीतेन च विवर्धते ॥ इति वातसमुत्थापा लक्षणं संप्रकीर्तितम् ॥ १३ ॥ 10:1 उष्णादत्पर्थलवणात्तथाऽम्लरससेवनात् ॥ संरम्भौद्धर्मसंतापादध्वनो गमनेन वा ॥ १४ ॥ एवं प्रकुपितं पित्तं धमनीः प्रतिपद्यते ॥ आक्षिप्तं वायुमाक्षिप्त देहे समुपॅलीयते ॥ १५ ॥ लीनं स्थानाच्युतं चास्य श्वपथुं जनपेवशम् ॥ तेन ज्वरश्च तापश्च तीव्रा तृष्णा च जायते ॥ १६ ॥ दक्षते चामिनेवास्य स देशस्तुद्यतेऽपि च ॥ हारिद्रो हरितो वाऽथ स देशः संप्रकाशते ॥ १७ ॥ पाकं चान्वेति सहसा तदेवान्तकरं तथा ॥ सुवर्णसदृशश्चास्य ततः श्री (स्त्रा) वः प्रवर्तते ॥ १८ ॥

  • ‘च तेषु' इति पाठो भवेत् ।

१ क. धन्याभ्य° । २ क. स्थनास्थाने । ३ ख. वलेषु । ४ क. ●व्यापि- प्रभञ्जनम् ॥ जा° । ५ क. लक्षेते अवदुष्टश्च लक्षते । ६ ख ०म्भावर्मसंपाताद । ७ क. पचीय ° | ह ख. कृष्णा ।