पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाममिविरचितो. अग्र पोरशोऽध्यापः । 'अथासो विद्रधिचिकित्सितं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पाक• काव्यः ॥ इह भो वात पित्त कफसंनिपातैर्विद्र्धयः संभवन्ति । तत्र कटुकषायऋक्ष- भोजनैर्वातलैः प्रकुप्पत्पनिलः । प्रदुष्टो मांसशोणितमभिरत गृह्णणवङ्क्षण- प्लीहाय कहृदपक्कोमबस्तिमुख मेहनामामन्यतमम घिष्ठाय धनीभवति गम्भीरो ग्रन्थिः, तं वात विद्रधिमाचक्ष्महे । तत्र वातविद्रधिर निमित्तं पच्यते । लिम्- पक्कसुआ (सा) वं विच्छिनं फेनिलमरुणवर्ण कक्षं स्रवति ॥ यदा तु कटुकाम्लानि पित्तप्रकोपनीपानि मोज्यते नागः, तस्य पित्तं प्रकुपितं विद्रधिमापाद ) पति । तत्र पित्तविद्रधिराशु प्रपच्यते । पकस्तीमो दुर्गन्धिः कुलत्थरससहशः श्रावो दोहप्रायश्च भवति || यदा तु मथुरं दिवास्वप्नं चोपसेवते, तस्य श्लेष्मा प्रकुपितो विद्रधिमापाद- पति । स चिरात्परूपते बहुश्वेतो बहुलसान्द्रपिच्छिलो मेदोमज्जासहशस्त्रावो भवति स कफविद्रधिः ॥ संनिपातजे विद्रधौ सर्वरूपदर्शनम् विशेषतश्च श्रीहश्वासारावकाच भवन्ति । तस्मादविरोत्थितस्य विकित्सितं कुर्यात् । स्नेहकरूपोक्तनं थे- वोपरक्र)मेत ॥ तत्र श्लोको- पञ्चाहं सप्तरात्रं वा व्रणं स्नेहेस्तु सेचयेत् || संजाता (प्रा) मांसस्य प्रतिपूर्णेषु धातुषु स्नेहपानोपचारेण स्नेहं चास्मै प्रदापयेत् || शोधनं रोपणं चोक्तं प्रतिव्रणविकित्सितम् ॥ २ ॥ यथावत्कुशलैयोज्यं श्रा (ला) वणं भेदमं तपा || अथ विद्रधयः माह वातपित्तकफात्मकाः || ३ || संनिपाताश्च राजेन्द्र वक्ष्यन्ते तु यथाक्रमम् || रसांस्तु तिक्तक टुकान्कपापान्विषमान्यदा ॥ ४ ॥ शीताभिः स्नेहलवणानाहारानपि सेवतः || बृंहितेनाथ विषमं स्वपतः केठिनेन वा ॥ ५ ॥ १ ख. दाहश्च । २ क. कण्ठितेन । .