पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ शस्योद्धरणाध्यायः ] इस्त्यायुर्वेद | अतः परं प्रवक्ष्यामि बर्माणि मनुजाधिप । मूर्ध्नि चत्वारि मर्माणि सर्वाणि च समन्ततः येषु विद्धो महाराज मुहूर्त न स जीवति ॥ अण्डकोशे बस्तिशीर्षे शिने च वृषणे तथा ॥ ७८ ॥ विद्धः शरेण हि गजो न जीवेचेन केनचित् || सद्यः प्राणहरेष्वेव सद्यः प्राणैर्वियुज्यते ॥ ७९ ॥ कालान्तरविनाशेषु विद्धः कालाद्विपद्यते || शोणिते च्याविते स्थामाभागः माणैर्विमुच्यते ॥ ८० ॥ यानि कर्माणि राजेन्द्र मयोद्दिष्टानि दन्तिनाम् ॥ मर्माश्रितेषु सर्वेषु यो भवेत्तारितो गजः ॥ ८१ ॥ तेषु तेष्वेव शल्पेषु विमनष्ठेषु दन्तिनाम् || तेषामाहरणे पत्रापशेषेण निबोध मे ॥ ८२ ॥ पत्रं तथैकदंष्ट्र व मुष्टिं शार्दूलमुष्टिकम् ॥ नन्दीमुखं शत्रुपाचं पत्रं सिंहमुस्वं तथा ॥ ८३ ॥ यत्रजाविभिरेताभिः शल्पं विनिहरेहुधः || अङ्गुस्यैवाप्यथैषण्या परिभृश्य नखेन च ॥ ८४ ॥ सम्पक्शयं तु विज्ञाप प्रतिकर्म समाचरेत् ॥ वृद्धिपत्रेण शत्रेण निकन्तेह्रणमादितः ॥ ८५ ॥ नन्द्रीमुखेन पण तेन सच्छरूपमानयेत् ॥ शोणिसं पीडपेचैद व्रणं वांश्या व शोधयेत् ॥ ८६ ॥ विडचूर्णसंसृष्टतं स्पाइणसेचनम् || आपसेनाभिवर्णेन समन्ताराहपेद्रणम् ॥ ८७ ॥ घृतपानं च दातव्यं वारणस्य महीपते || कांदिकृतपत्रेण सर्वेषामनुपूर्वशः ॥ ८८ ॥ कार्यमुद्धरणं तेषां शल्पानां पृथिवीपते ॥ विकीर्ण सावरेत्कर्ण शङ्खशीर्षं त्रिकण्टकम् || ८९ || भलेन प्रतिषिद्धस्प शरूपस्याऽऽनपने हितम् ॥ पूर्वोकेन विधामेन सेवनं स्पाविधीयते ॥ १० ॥ विद्धो वराहकर्णेन क्षरमेण क्षरेण वा ॥ श्रेण सर्वास्ताः शिममेव समानयेत् ॥ ११ ॥ prima