पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- पीलुशङ्कप्रमथनैः शिखराप्रैखिकण्टकैः ॥ शल्यैरेभिस्तु विद्धस्य वारणस्य महीपते ॥ ९२ ॥ गोधामखेन यत्रेण सर्वेषामनुपूर्वशः ॥ कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते ॥ २३ ॥ इति कर्णसाचारकं शृङ्गशीर्ष त्रिकण्टकम् || तालीकमर्धतालीकं तथा वेतसपत्रकम् ॥ १४ ॥ शल्यजातिभिरेताभिः प्रतिविद्धस्य हस्तिनः || अन्यैस्तु कीर्तितैः शल्यैः कृत्वा चान्वेषणं तथा ॥ ९५ ॥ कर्णभङ्गेन भक्त्वाऽथ कर्णतस्प (?) प्रवर्तयेत् || अकरालं व्रणं कृत्वा विष्कम्भित्वा च तं व्रणम् ॥ १६ ॥ [ ३ शल्यस्याने यन्त्रयित्वा च तं सम्यक्सद्धार्थः कुशलो भिषक् । य सिंहमुखं नाम तेन तानुद्धरेच्छनैः ॥ १७ ॥ पूर्वोक्तश्च क्रियायोगः पानम्रक्षणकर्मणि || नाराचं चार्धनाराचं सिंहदंष्ट्रेण निर्हरेत् ॥ १८ ॥ मुकुलामं च कर्तव्यं मण्डवक्त्रेण पार्थिव || पत्राणां च विभागं च शल्पानां च महीपते ॥ ९९ ॥ कीर्तितास्ते मया सम्यगत ऊर्ध्वं निबोध मे ॥ मर्मकर्माणि चत्वारि पूर्वोक्तानि मयाऽमघ ।। १०० ।। तेषु विद्धस्य नागस्य शल्यं सद्विप्रणश्यति || अनिर्गतेषु तं प्राप्य निर्गते न स जीवति ॥ १ ॥ युक्तिभिर्यापनीयाभिस्तस्मात्तमनुवर्तयेत् ॥ अभ्यङ्गालेपेनाद्याभिः सिद्धाभिव्रणशोधनम् ॥ २ ॥ मस्तकेऽथ शरेणैव विद्धस्पान्येन केनचित् ॥ अनिर्गत निर्गते वा न स जीवति वारणः ॥ ३ ॥ आसने जघने वाऽपि श्लक्ष्णेनाथ खरेण वा ॥ अनिर्गतेषु तद्याप्यं निर्गते न स जीवति ॥ ४ ॥ उपर्यायामभिन्नस्य कोष्ठभिन्नश्च यो भवेत् || शोणितानुगतो भूत्वा स्याद्वातव्याधिरन्तकः || १०५ ॥ कंधरासंधिषु तथा शिरास्नायुषु पार्श्वयोः || विद्धस्यापन पेच्छल्पं मर्माणि परिरक्षपेत् ॥ ६ ॥ .