पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ पालकाप्यमुनिविरचितो - एतेष्वेव प्रदेशेषु शस्त्रकर्म न कारयेत् ॥ न सापके न चाहिने न च तिर्यनिपातयेत् ॥ १२ ॥ न मुक्ताशिथिले मांसे मृदुभूते म इस्तिमः || विदग्धे बाऽप्यपके वा निर्दोषं हरणं भवेत् ॥ ६३ ॥ एवं स्त्रोतोगतं शल्पमाहर्तव्यं विजानता || कुम्भस्रोतोगतं शल्पं यदा नागे न दृश्यते ॥ ६४ ॥ पूर्व शिरोमितापेषु जत्रुमधमनं स्मृतम् ।। स्निग्धस्विमस्य नागस्य करस्रोतसि दापयेत् ॥ ६५ ॥ ततस्तं बृंहमाणस्प वनथोविन(?) मूर्च्छितम् || केदितं दोषसंसृष्टं मुखं श्रो( सो) तः प्रपञ्चते ॥ ६६ ॥ ततस्वरप्रच्युतं स्थानाडूमौ पतति हस्तिनः || कोष्ठप्राप्ते तु कवलं दद्यात्तस्य विरेचनम् ॥ ६७ || पुरीषदोषसंधं तस्मादेत भिरस्पते || अथवा मर्दनात्तस्य पाणिघातलीयते ॥ ६८ ॥ सहसा प्रतिपद्येत मार्गवेगसमीरितम् || एवं कोष्टगवं शस्यमाहर्तव्यं विज्ञानता ॥ ६९ ॥ [ ३ सस्वस्थाने+ इति स्थानेषु सर्वेषु ज्ञात्वा शल्पं समुद्धरेत् || $ ततोऽपद्दतशल्पस्प घृतेन परिषेचनम् || ७० || कर्तव्यं हस्तिनस्तस्प सलिले चावगाहनम् || अमृद्धे शोधनं चापि शुद्धे संरोपणं भवेत् ॥ ७१ || सवर्णकरणं चापि द्वित्रणीये प्रकीर्तितम् || एवं मनष्टे विज्ञानं शल्ये नागस्प कीर्तितम् ॥ ७२ ॥ शल्पेनोपहृतं सम्पगेभिर्योगेरुपाचरेत् || 20000 1००० ००० ०९१ 0000000000 ॥ ७४ ॥ ...... पं सिंहमुखं तथा ॥ ७३ ॥ पष्टय कर्कटकं दात्यूहं सर्वकायिकम् || गोधामुखं मकरकं दन्वेरुमप "शत्रुमेकदन्तं च मुष्टिशार्दूलपुष्टिकम् ॥ माइतिर्यत्रपोनिश्च पथावदनुकीर्तिता || ७५ ॥ तस्माधुकं च वचनात्सारु प्यादागमादपि || दर्शनाच्चान्ययक्षाणां कारपेचप्रसंग्रहम् ।। ७६ ।।