पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ शस्योद्धरणाध्यायः ] इस्त्यायुर्वेदः ।" बाह्यमेतद्भवेच्छस्पं प्रकारै हुभिर्युतम् ॥ शोणितं त्वस्थि मांस व शिरा स्नायूनि वाऽप्यथ ॥ १७ ॥ यूपं (पूर्ण) चापि भवेच्छल्यमेतत्सर्वं शरीरजम् || तत्र बाझानि सर्वत्र सर्वमेव नराधिप ॥ १८ ॥ शरीरजेषु चास्थीनि दारुणानि विनिर्देिशेत् || शोणितादीनि शेषाणि यानि शल्यानि पार्थिव ॥ १९ ॥ निर्वहन्त्यौषधीस्तानि मुखे वा विकृते कृते || पानि दारुणशल्पानि तानि सर्वाणि भूपते ॥ २० ॥ गूढतां पाति कालेन शरीरस्थानि दन्तिनाम् || अत ऊर्ध्वं प्रवक्ष्यामि सशल्पे लक्षणं ऋप ॥ २१ ॥ वेदनाsथ परिश्रा (ला)वः शोफः स्तम्भः परिग्रहः । व्रणं शल्पमुखस्तेषां कठिनौष्ठश्च लक्ष्यते ॥ २२ ॥ दुर्गन्धः पिच्छिलश्चापि स्रावस्त्र प्रवर्तते ॥ स लोहितच विच्छिन्नः कदाचिद्यापि संहतः ॥ २३ ॥ " अष्ठानां व्रणवस्तूनां यश्च वस्तु समाश्रितम् || सादृश्यं तस्य च पुनः कदाचिच्छ्र (त्स्त्र) वति श्र (त्र)वम् ॥ २४ ॥ एलिङ्गैस्तु विज्ञेया व्रणाः सम्पम्भिषग्वरैः ॥ ईर्षदुत उत्सनं त्वचं लक्षेत दन्तिनः ॥ २५ ॥ मांसस्था कूर्मसंस्थाने मेदःस्थे तु विसर्पति || शिरास्त्रापुगते कुब्जस्तब्धाङ्गो वा भवेद्विपः ॥ २६ ॥ चेष्टशनिरोधः संधौ तु महांश्च श्वपथुर्भवेत् ॥ अस्थिमेदस्त्वस्थिगते तेन न श्र ( स्त्र ) वति व्रणः ॥ २७ ॥ गुणोपरोध: श्री (स्त्रो)तः स्पायस्मिस्तिष्ठति श्रोतसि || कोष्ठस्थे रक्तसंसृष्टं विश्र (स) वति च व्रणः ॥ २८ ॥ गुदः श्र (स्त्र) वति चात्पर्थं द्विपस्त्वानझते च सः ॥ संध्पस्थिधमनीस्नायौ सद्यःमाणहरेषु च ॥ २९ ॥ वेदनालिङ्गबाहुल्यादसाध्यं तं विनिर्दिशेत् || मर्मज्ञानं यथोक्तेन विधिना तु विशारदः ॥ ३० ॥ भत ऊध्र्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं व्रणे ॥ अनिर्हतानि विष्ठन्ति वर्षाणि मुबहून्यपि ॥ ३१ ॥ .