पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ पालकाप्यमुनिविरचितो- मनष्टशल्पाहरणं यथावद्वक्तुमईसि || यष्टितोमरशक्त्यृष्टिकिणयः सपरश्वधैः ॥ २ ॥ शरैश्च विविधैर्घोरैः परमाणापहारिभिः || नाराचैरर्धनाराचैरर्धचन्द्रनिभैस्तथा ॥ ३ ॥ भवराइकर्णेश्च क्षुरमैरिक्षुपत्रकैः ॥ पीलुशङ्खममथनैः शिखराप्रैः सकण्टकैः ॥ ४ ॥ सावरैरर्थकर्णैश्च शृङ्गशीर्वैस्तु कण्टकैः ॥ मालीकेरर्धनाली कैस्तथा वेतसपत्रकैः ॥ ५ ॥ मुकुलाप्रैविकीर्णैश्च मुद्गरेः कूटमुद्गरैः ॥ एतैश्चान्यैश्च विद्वानां विमनष्टैर्महामुने ॥ ६ ॥ दृश्यन्ते वारणेन्द्राणां गूढशल्पाः सुदारुणाः || व्रणा हि बहुविवा(ला) वा दुर्गन्धाः कठिनास्तथा ॥ ७ ॥ गम्भीरा वेदनाप्रायाः सशोणितपरिश्र ( स्त्र)वाः || न शोधनैः कषायैर्वा विश्वध्यन्ति कदाचन ॥ ८ ॥ तेषां पथा चिकित्सा व शोधनं तु सुखं भवेत् || कर्तुं यथा च विज्ञेया यत्समुत्थाश्च ये व्रणाः ॥ ९ ॥ ये असंशयं मे भगवंस्तत्सर्वं वक्तुमर्हसि || ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ १० ॥ ब्रह्मा शास्त्रमिदं माह पूर्वमेव प्रजापतेः ।। प्रजापतिरथेन्द्राय सोऽश्विभ्यां पाकशासनः || ११ || अश्विनौ चापि तौ देवावृषिभ्यः प्रत्यभाषताम् || मनष्टशल्पाहरणं पालकाप्यो महायशाः ॥ १२ ॥ सद्यःक्षत विधाने च द्विव्रणींये च तन्मया || व्रणानां लक्षणं कृत्स्नं विस्तरेण प्रकीर्तितम् ॥ १३ ॥ शल्यस्य विमनृष्टस्य लक्षणं शृणु पार्थिव || स्थानान्येतानि जानीयाद्येषु शल्पं प्रणश्यति ॥ १४ ॥ तानि सर्वाणि वक्ष्यामि पृथक्त्वेन निबोध में ।। छविमांस तथा मेद: संधिः स्नायुस्तथाऽस्थि च ॥ १५ ॥ कोष्ठो (स्त्रो) वांसि चैवैषां स्थानान्येतानि विद्धि वै ॥ तृणं काष्ठं च विज्ञेयं तथा लोहमयं च यत् ॥ १६ ॥ [ ३ शल्यस्थाने- ·