पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y १२ शल्योद्धरणाध्यायः ] इस्त्यायुर्वेदः । वारणानां यथान्यायमारोग्याय भिषग्वरः || कर्म कुर्यादसंभ्रान्तस्तिथ्यादौ पूजिते यदा ॥ ७१ ॥ शुचिः सुप्रयतो भूत्वा कृत्वा ब्राह्मणवाचनम् || नापयेच ततः पादान्यन्त्रस्याथ तुलास्तथा ॥ ७२ ॥ अलंकृत्य कृतास्त्रश्च प्रादक्षिण्येन रोपयेत् || सुबद्ध सग्रहां कृत्वा ततस्तमवतारयेत् ॥ ७३ ॥ आकोटयित्वा विधिवनिष्पकम्पश्च कारपेत् || फलकैरातैभूमि निश्चलैः सुसमे दृढे || ७४ ।। स्त्रापयित्वा ततो पत्रं सर्वाङ्गं विरलं कृतम् || गन्धपकाकुलं कृत्वा पताकावस्त्रसंकुलम् || ७५ ।। ततः पूर्वं तथाऽऽहृत्य संभारांस्तत्र कारयेत् || यन्त्रस्य पश्चिमे देशे जुहुयाद्धव्यवाहनम् ॥ ७६ ॥ हुत्वा च यथान्यायमाज्यशेषेण प्रक्षयेत् || पत्रं यत्रतुलाश्चापि शोणितेन समालभेत् ॥ ७७ ॥ पक्त्वाऽऽमकेन मांसेन तथा सीधुरासवैः || भूतो (तो) दनेन कुलमाषैर्मत्स्यैर्मासैः फलैस्तथा || ७८ || अष्टापदं जपेत्तत्र' • देवताः ॥ ४६१ सनत्कुमारं सेनान्यं देवं चाप्यपराजितम् || ७९ || उग्रानन्यान्परिषदान्देवान्सेनापति तथा || नमस्कृत्य ततो वैद्यः शुक्लाम्बरधरः शुचिः ॥ ८० ॥ कृत्वा भूतोपहारं च स्वस्ति वाच्य द्विजांस्तथा ॥ यत्रं प्रदक्षिणीकृत्य तास्ता हि स्वाङ्गदेवताः || ततः प्रवर्तयेत्कर्म वारणानां भिषग्वरः ॥ ८१ ॥ इति पत्रविधानं च बन्धाश्च परिकर्मणि || हस्तिनां पालकाप्येन रोमपादाय कीर्तिताः ॥ ८२ ॥ इति श्रीपालकाप्ये हस्स्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने पत्रविधिनीमैकादशोऽध्यायः ॥ ११ ॥ अथ द्वादशोऽध्यायः । कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः || रोमपादो महामाज्ञः पालकाप्यं स्म पृच्छति ॥ १ ॥