पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिधिरचितो- [ ३ शल्यस्याने- शल्पानि नैवं दृश्यन्ते मिद्यन्ते मैव दन्तिनाम् || निर्बणाश्चापि जायन्ते कदाविञ्चापि सत्रणाः ॥ ३२ ॥ न कदाचिस्प्रहश्यन्ते सुनिक्षिप्ततया नृप || भूयस्तु संप्रवक्ष्यामि सशस्यव्रणलक्षणम् ॥ ३३ ॥ व्रणे प्रभिन्ने तस्याथ श्रा(स्त्रा) वगन्धं च लक्षपेत् || सगदापानसंस्थानः स्वराणां वाजिनां तथा ॥ ३४ ॥ नृणां च गुदसंस्थानो नाभीभूतश्च जायते ॥ दुर्गन्धः पिच्छिलश्चापि श्रा (स्त्रा) वस्तत्र प्रवर्तते ॥ ३५ ॥ स लोहितश्च विच्छिन्नः काञ्जिकोदनगन्धवान् || कण्डूयते दह्यते च शुष्यंश्च परिपोद्यते || ३६ || वालुकाकर्दमैश्चैनं पांश्चभिश्च करेण च || वीजते जिप्रति तथा सशल्यं व्रणमादिशेत् ॥ ३७॥ व्रणोपचारैस्तस्पेह वारणस्य महीपते || यदि शल्यं न दृश्येत तस्य वक्ष्याम्युपक्रमम् ॥ ३८ ॥ स्वभ्यक्तं तिलतैलेन ससि( शि) रस्कं घृतेन वा ॥ मेदसा वा मलिम्पेत्तु वसया त्रिवृतेन वा ॥ ३९ ॥ निवाते स्वेदयेद्वैद्यो यथोक्तैः स्वेदनैस्तु तम् || विमर्दनं विमार्गं च सर्वेष्वङ्गेषु कारपेत् ॥ ४० ॥ 'परिमर्देन नागस्य शल्यं तदुपलभ्यते || अपूर्वो वाऽपि संयोगः शिराणां चैव दृश्यते ॥ ४१ ॥ . यत्र वा सज्जते स्पर्शस्तत्र शल्पं विनिर्दिशेत् || यथै (थे)वं नोपलभ्येत मृदा तमुपलेपयेत् ॥ ४२ ॥ निवाते तु समावेश्य यत्र पूर्व विशुष्यति ॥ तनौ तमथ नागस्य तत्र शल्यं विनिर्दिशेत् ॥ ४३ ॥ तत्र शल्पं विदित्वा तु क्षिप्रं तदुपनाइयेत् || मृदुं विवर्ण शिथिलं पक्कं शस्त्रेण पाटयेत् ॥ ४४ ॥ एषिण्या गतिमासाद्य गजानां राजसत्तम || विष्कम्भेन विमाश्यै (मर्यै)नं पश्चर्पानग्रहात् ॥ ४५ ॥ सकर्ण वाऽध्यकर्ण वा मच्छन्नं तत्र दृश्यते || उपस्थितं तु यच्छल्यं यत्रेण ग्राइपे दृढम् ॥ ४६ ||