पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ यत्रविध्यध्यायः ] हस्त्यायुर्वेदः । प्रशस्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते || देवान्यष्वा यथान्यायं स्वस्ति वाच्य द्विजांस्तथा ॥ ४१ ॥ वृक्षाणां ग्रहणार्थाय कुर्याचे मान्बलीनपि ॥ शुचिः नातस्ततो वैद्यो वृक्षं समुपवासयेत् ॥ ४२ ॥ तस्योपवासना कार्या सुरभिः सुमनोक्षः || रक्तमाल्यं प्रियङ्कं च खदिरस्पोपवासने ॥ ४३ || सुपौदनेन मांसेन चित्रैर्मास्यैस्तथैव च || अञ्जनस्य बलिः कार्य: सुरयाऽपि विधीयते ॥ ४४ ॥ गुडौदनेन पयसा पूपसोलासिकासवैः ॥ कदरस्य बलिः कार्यः कर्मसिद्धिमभीप्सता ॥ ४५ ॥ एतेश्च विधिवत्कृत्वा बलि समुपवास्य च || वृक्षमूले स्थितो वैद्यस्त्रीन्वारान्वाचयेदिह || ४६ || स्थावरे पानि भूतानि निवसन्ति चि (च)राणि वै ।। नमस्करोम्यहं तेभ्यः क्रियतां वा सपर्यषः ॥ ४७ ॥ वर्धापयेत्ततस्त्वेनं प्रातरुत्थाय संपतः ॥ वर्धकी वर्धयेवृक्षं प्राचीमभिमुखं दिशम् ॥ ४८ ॥ उत्तरां वा समाश्रित्य दिशमेनं निपातयेत् || विस्वरं यदि कूजेत अन्यतो वा पतेद्यदि || ४९ ॥ यस्तैर्निफलो बृक्षस्तत्र पत्रे नियोजयेत् || सम्पनिपतितं दृष्ट्वा वृक्षमग्रन्थिकोटरम् || ५० ।। पत्रे निवेशपेद्वैद्यः समे देशे बहूदके || समाहितं दृढं तत्र स्तम्भं मध्ये निवेशयेत् ॥ ५९ ॥ ततोऽष्टौ घनु ( ? ) पादाश्च कर्तव्याः सुसमाहिताः || तेषां छिद्राणि सूप्प(च्य)थं द्वे द्वे येकस्य कारयेत् ॥ ५२ ॥ बलवस्पस्वथा सूच्यस्तत्राष्टौ कारयेद्भिषक् || बहिश्च यत्रपादानामन्यदीर्घ पृथक्पृथक् ॥ १३ ॥ ते वै निपाताः कर्तव्याश्चत्वारस्तु समाहिताः || तेषु तिर्यनते कार्ये द्वे तुले भारधारणे ॥ ५४ ॥ तयोरुपरि कर्तव्या स्वादेकाऽत्पायता तुला || इस्ते चान्यं तुलापत्रं निवद्धफलकं दृढम् ।। १५ ।।