पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो-- बन्धयित्वा तु तं रज्जुं ग्रूपे कायो ( ये ऽवलम्बपेत् ॥ तयोः प्रदेशयोर्मन्यायुक्त्या स्तम्भौ निखानयेत् ॥ २६ ॥ अच्छिद्रौ सुदृढौ हस्वौ बन्धनार्थं विचक्षणः || बालं वासनमप्यस्य निक्षिपेदपरान्तरे ॥ २७ ॥ अनुवृत्तस्पं निर्दिष्टः प्रतिकमँक्रियाविधिः ॥ वारणस्य यथान्यायमेष ते पृथिवीपते ॥ २८ ॥ [ ३ शस्यस्थाने- भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम् || तत्रापि बहवो दोषा दृश्यन्ते मुनिसत्तम ॥ २९ ॥ दृश्यते क्षयभागेषु अंश (स)योः कटयोरपि ॥ विक्षिपत्यपि गात्राणि कर्म चापि न विन्दति ॥ ३० ॥ यथा वै यस्य च भवेचिराबाधं च दन्तिनः || भवेत्तु विधिवत्सर्व तथा मे वक्तुमर्हसि ॥ ३१ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् || शृणु पत्रविधानं मे वारणानां नराधिप |॥ ३२ ॥ प्रत्यासत्रोदके देशे समे मुखपरिक्रमे || अना शिवे रम्पेऽथ वृक्षे वा देवापतनवर्जिते ॥ ३३ ॥ 'श्मशानस्य नगरस्थापि दूरतः || कार्य: प्रागुत्तरे देशे पत्र सिद्धिरभीप्सिता ॥ ३४ ॥ आवासाः पक्षिणां ये च ये वा स्युर्गतिनुमाः || ये चापि दग्धास्तु भृशमशन्य भिहतास्तु ये ॥ ३५ ॥ अर्धवष्कास्तु ये वृक्षास्तथैव देवताश्रिताः || देवतायतने चैव उद्याने वाऽऽश्रमेषु च || ३६ ॥ चैत्यश्मशानजा ये च न योज्या यत्रकर्मणि || इत्यप्रशस्ता व्याख्याताः प्रशस्तागृणु मे नृप ।। ३७ ।। भञ्जनः खदिरः सालः कदरो वा समाहितः || मधूकः सोमवलको वा शा ( sशो) को वा सर्ज एव च ॥ ३८ ॥ अष्टानां वृक्षजातीनां पे जुमा ह्युपपत्तितः ॥ अवल्मीके शुभे देशे सारवन्तः समाहिताः ॥ ३९ ॥ ज्ञाता न चामिना स्ष्टष्टा वीभिः पिण्डिताथ ये ॥ अकोटरास्तु जाताच पोग्यास्ते पत्रकर्मणि ॥ ४० ॥